Book Title: Tapa Sadhna aur Aaj ki Jivanta Samasyao ke Samadhan
Author(s): Rajiv Prachandiya
Publisher: Z_Sadhviratna_Pushpvati_Abhinandan_Granth_012024.pdf
View full book text ________________
साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ
३९. ( क ) उत्तराध्ययन सूत्र, ३० / १०-११ (ख) जैनधर्म में तप : स्वरूप और विश्लेषण लेखक मुनिश्री मिश्रीमलजी महाराज, पृ० १८१-१६६ (ग) उत्तराध्ययन बृहद्वृत्ति पत्र ६०१
३०. (क) राजवार्तिक, ६ / ११ / १,१६
1) यस्यसकलकालमेव सकल पुद्गलाहरण शून्यमात्मानमवबुद्ध्यमानस्य -------- - बलीयस्त्वात् । --प्रवचनसार - तत्त्व प्रकाशिका, २२७
(ग) उत्तराध्ययन सूत्र, २६ / ३५
(घ) जैनदर्शन स्वरूप और विश्लेषण
-- लेखक - देवेन्द्रमुनि शास्त्री, पृष्ठ २११ (ङ) दृष्टफलानपेक्ष संयम सिद्धि - रागच्छेदकर्म विनाशध्यानागमावाप्त्यर्थमनशनम् ।
- सर्वार्थसिद्धि, १/१६
(च) चारित्रसार, १३४/४
(छ) स्वार्थादुपेत्य शुद्धात्मन्यक्षाणां वसनाल्लयात् । - अनगारधर्मामृत ७/१२ ३१. ( क ) किमट्ठमेसो कीरदे ? पाणिदियसंजमट्ठ भुत्ती उह्यासंजम अविणाभाव दसणादो । —धवला, १३/५,४,२६
ब) इति यः षोडशायामानगमयति परिमुक्त सकल सावद्य........महाव्रतित्वमुपचारात् ।
- पुरुषार्थ सिद्ध युपाय, १५७, १५८, १६० ३२. योगत्रयेण तृप्तिकारिण्यां भुजिक्रियायां दर्पवाहिन्यां निराकृतिः अवमौदर्यम् ।
- भगवती आराधना, वि०, ६ / ३२ / १७
३३. (क) समवायांग, ६
(ख) भगवती सूत्र, २५/७
(ग) उत्तराध्ययन सूत्र, ३०/८
३६. (क) स्थानाङ्ग सूत्र, ३/३८१
४२. (क) उत्तराध्ययन सूत्र, २४ / ११-१२ (ख) पिण्डनियुक्ति, ६२-६३
(ग) धर्म, दर्शन: मनन और मूल्यांकन
- लेखक - देवेन्द्रमुनि शास्त्री अध्याय क्रियात्मक धर्म / दर्शन, पृष्ठ ३५ (घ) भायेण - भायण-धर-वा-दादारा वृत्तीणाम | .....सो वृत्तिपरिसंखाणं णाम तपो त्ति भणिद होदि । - धवला, १३ / ५,४,२६ (ङ) एकादिगह पमाणं किच्चा संकष्प कप्पिय विरसं । भोजं सुव्व भुजदि वित्ति प्रमाणं तवो तस्स ।। - कार्तिकेयानुप्रेक्षा, ४४५ (च) एकवस्तु दशागार-पान मुद्गादि गोचरः । संकल्प क्रियते यत्र वृत्ति परिसंख्याहि तत्तपः ॥ - तत्वार्थसार, ७/१२ (छ) गोयर पमाण दायग भायण णाणाविधाण जं गहणं । तह एसणस्स गहणं विविधस्सवृत्तिपरिसंखा ॥ -मूलाचार, गाथा, ३५५
तपःसाधना और आज की जीवन्त समस्याओं के समाधान : राजीव प्रचंडिया | १०३
३४. (क) तत्वार्थ सूत्र, ६/१६
(ख) उत्तराध्ययन सूत्र, ३०/१४-२३ ३५. ( क ) औपपातिक सूत्र, ३०
(ख) भगवती सूत्र, २५/७
(ख) उत्तराध्ययन सूत्र, ३०/१४-२४
(ग) ओमोयरिया दुविहा- दव्वमोयरिया य भावमोयरिया । - भगवती सूत्र ३७. (क) संजम प्रजागर दोष प्रशम-संतोष स्वाध्यायादि सुख सिद्ध्यर्थमवमौदर्यम् ।
- सर्वार्थसिद्धि, ६/१९/४३८/७ (ख) धम्मावासयजोगे णागादीये उवग्गहं कुणदि । णय इंदियप्पदोसयरी उमोदरितवोवुत्तो ॥ मूलाचार, ३५१ ३८. कालं क्षेत्रं मात्रां स्वात्मयं द्रव्य-गुरु लाघवं स्वबलम् । ज्ञात्वा योऽभ्यवहार्यं भुङ्क्तो कि भेषजेस्तस्य ॥ -- प्रशमरति प्रकरण, १३७
३६. तत्त्वार्थ सूत्र, ६/१६ ४०. समवायांग, सम० ६
४१. (क) स्थानाङ्ग सूत्र, ३/३/१८२ (ख) भगवती सूत्र, २५ / ७ /११५ (ग) उत्तराध्ययन सूत्र, ३० / ३५ (घ) औपपातिक ३०
www.jain
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20