Book Title: Tapa Sadhna aur Aaj ki Jivanta Samasyao ke Samadhan
Author(s): Rajiv Prachandiya
Publisher: Z_Sadhviratna_Pushpvati_Abhinandan_Granth_012024.pdf

View full book text
Previous | Next

Page 14
________________ साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ ३९. ( क ) उत्तराध्ययन सूत्र, ३० / १०-११ (ख) जैनधर्म में तप : स्वरूप और विश्लेषण लेखक मुनिश्री मिश्रीमलजी महाराज, पृ० १८१-१६६ (ग) उत्तराध्ययन बृहद्वृत्ति पत्र ६०१ ३०. (क) राजवार्तिक, ६ / ११ / १,१६ 1) यस्यसकलकालमेव सकल पुद्गलाहरण शून्यमात्मानमवबुद्ध्यमानस्य -------- - बलीयस्त्वात् । --प्रवचनसार - तत्त्व प्रकाशिका, २२७ (ग) उत्तराध्ययन सूत्र, २६ / ३५ (घ) जैनदर्शन स्वरूप और विश्लेषण -- लेखक - देवेन्द्रमुनि शास्त्री, पृष्ठ २११ (ङ) दृष्टफलानपेक्ष संयम सिद्धि - रागच्छेदकर्म विनाशध्यानागमावाप्त्यर्थमनशनम् । - सर्वार्थसिद्धि, १/१६ (च) चारित्रसार, १३४/४ (छ) स्वार्थादुपेत्य शुद्धात्मन्यक्षाणां वसनाल्लयात् । - अनगारधर्मामृत ७/१२ ३१. ( क ) किमट्ठमेसो कीरदे ? पाणिदियसंजमट्ठ भुत्ती उह्यासंजम अविणाभाव दसणादो । —धवला, १३/५,४,२६ ब) इति यः षोडशायामानगमयति परिमुक्त सकल सावद्य........महाव्रतित्वमुपचारात् । - पुरुषार्थ सिद्ध युपाय, १५७, १५८, १६० ३२. योगत्रयेण तृप्तिकारिण्यां भुजिक्रियायां दर्पवाहिन्यां निराकृतिः अवमौदर्यम् । - भगवती आराधना, वि०, ६ / ३२ / १७ ३३. (क) समवायांग, ६ (ख) भगवती सूत्र, २५/७ (ग) उत्तराध्ययन सूत्र, ३०/८ ३६. (क) स्थानाङ्ग सूत्र, ३/३८१ ४२. (क) उत्तराध्ययन सूत्र, २४ / ११-१२ (ख) पिण्डनियुक्ति, ६२-६३ (ग) धर्म, दर्शन: मनन और मूल्यांकन - लेखक - देवेन्द्रमुनि शास्त्री अध्याय क्रियात्मक धर्म / दर्शन, पृष्ठ ३५ (घ) भायेण - भायण-धर-वा-दादारा वृत्तीणाम | .....सो वृत्तिपरिसंखाणं णाम तपो त्ति भणिद होदि । - धवला, १३ / ५,४,२६ (ङ) एकादिगह पमाणं किच्चा संकष्प कप्पिय विरसं । भोजं सुव्व भुजदि वित्ति प्रमाणं तवो तस्स ।। - कार्तिकेयानुप्रेक्षा, ४४५ (च) एकवस्तु दशागार-पान मुद्गादि गोचरः । संकल्प क्रियते यत्र वृत्ति परिसंख्याहि तत्तपः ॥ - तत्वार्थसार, ७/१२ (छ) गोयर पमाण दायग भायण णाणाविधाण जं गहणं । तह एसणस्स गहणं विविधस्सवृत्तिपरिसंखा ॥ -मूलाचार, गाथा, ३५५ तपःसाधना और आज की जीवन्त समस्याओं के समाधान : राजीव प्रचंडिया | १०३ ३४. (क) तत्वार्थ सूत्र, ६/१६ (ख) उत्तराध्ययन सूत्र, ३०/१४-२३ ३५. ( क ) औपपातिक सूत्र, ३० (ख) भगवती सूत्र, २५/७ (ख) उत्तराध्ययन सूत्र, ३०/१४-२४ (ग) ओमोयरिया दुविहा- दव्वमोयरिया य भावमोयरिया । - भगवती सूत्र ३७. (क) संजम प्रजागर दोष प्रशम-संतोष स्वाध्यायादि सुख सिद्ध्यर्थमवमौदर्यम् । - सर्वार्थसिद्धि, ६/१९/४३८/७ (ख) धम्मावासयजोगे णागादीये उवग्गहं कुणदि । णय इंदियप्पदोसयरी उमोदरितवोवुत्तो ॥ मूलाचार, ३५१ ३८. कालं क्षेत्रं मात्रां स्वात्मयं द्रव्य-गुरु लाघवं स्वबलम् । ज्ञात्वा योऽभ्यवहार्यं भुङ्क्तो कि भेषजेस्तस्य ॥ -- प्रशमरति प्रकरण, १३७ ३६. तत्त्वार्थ सूत्र, ६/१६ ४०. समवायांग, सम० ६ ४१. (क) स्थानाङ्ग सूत्र, ३/३/१८२ (ख) भगवती सूत्र, २५ / ७ /११५ (ग) उत्तराध्ययन सूत्र, ३० / ३५ (घ) औपपातिक ३० www.jain

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20