Book Title: Tapa Sadhna aur Aaj ki Jivanta Samasyao ke Samadhan
Author(s): Rajiv Prachandiya
Publisher: Z_Sadhviratna_Pushpvati_Abhinandan_Granth_012024.pdf

View full book text
Previous | Next

Page 13
________________ साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ २०. (क) अज्ञानकृतयोव्रत तपः कर्मणो. बन्धहेतुत्वाद् बालव्यपदेशेनप्रतिषिद्धत्वे सति । -समयसार आत्मख्याति, गाथा १५२, (ख) यथार्थप्रतिपत्त्यभावादज्ञानिनो बालामिथ्या दृष्ट्यादयस्तेषां तपः बालतपः अग्निप्रवेशकारीष साधनादि प्रतीतम्। --राजवार्तिक, ६/१२/७/५१२/२८ (ग) बालतपो मिथ्यादर्शनोपेतमनुपाय कायक्लेश प्रचुरं निकृति बहुलव्रत धारणम् ।। ---सर्वार्थसिद्धि, ६/२०/३३६/१ (घ) जस्स वि दुप्पणिहिआ होति कसाया तवं चरंतस्स सो बालतवस्सी वि व गयण्हाण परिस्सम कुणइं। -दशवकालिकनियुक्ति, ३०० (ङ) प्रवचनसार, ३/३८ (घ) बाह्यतपः बाह्यशरीरस्यं परिशोषणेन कर्मक्षपण हेतुत्वादिति । आभ्यन्तरं चित्तनिरोधप्राधान्येन कर्मक्षपण हेतुत्वादिति ॥ -समवायागं, ६, अभयदेव वृत्ति (ङ) अभिब्तरए......"प्रतीयमानत्वाच्चेति । -औपपातिक सूत्र, ३०, अभयदेववृत्ति (च) सन्मार्गज्ञाः अभ्यन्तराः। तदवगम्यत्वात् घटादिव तैराचरितत्वाद्वा बाह्याभ्यन्तरमिति । --भगवती आराधना, वि० १०७ २५. अनशनं नाम अशनत्यागः । स च त्रिप्रकार ।""" ऐतेषा मनोवाक्कायक्रियाणां कर्मोपादान कारणानां त्यागोऽनशनं चारित्रमेव ।। -भगवती आराधना, वि० ६/३२ २६. (क) जो मणि-इंदिय विज्जई.........."तवं अणसणं होदि। -कार्तिकेयानुप्रेक्षा, ४४०-४४१ (ख) चतुर्थाद्यर्धवर्षान्त उपवासोऽथवाऽमृतेः । सकृदभुक्तिश्च मुक्त्यर्थ तपोऽनशनमित्यर्थाः॥ -अनगार धर्मामृत ७/११ (ग) तत्थ चउत्थ- छ ट्ठम-दसम-दुआलस........ णाम तवो। -धवला, १३/५,४,२६ शवला । (घ) आवश्यकनियुक्ति । २१. जैनधर्म में तप : स्वरूप और विश्लेषण -मुनिश्री मिश्रीमलजी महाराज, पृष्ठ १३६ २२. निशीथभाष्य, गाथा ३३३२ २३. (क) दुविहो य तवाचारो बाहिर अब्भतरो मुणेयव्वो एक्केवको वि छद्धा जधाकम्मं तं परूवमो। -मूलाचार, गाथा ३४५ (ख) सर्वार्थसिद्धि, ६/१६/४३८/२ (ग) अनशनावमौदर्य......."ध्यानान्युत्तरम् । ___-तत्वार्थसूत्र, ६/१६-२० (घ) द्रव्य संग्रह, ५७/२२८ (ङ) चारित्रसार, १३३, (च) सो तवो दुविहो चुत्तो बाहिरब्भन्तरो तहा........ झाणं च विउस्सग्गो एस अब्भिन्तरो तवो।। - उत्तराध्ययन सूत्र, ३०/७-८-६ २४. (क) बाह्यद्रव्यापेक्षत्वात्पर प्रत्यक्षत्वाच्च बाह्यत्वम् । कथमस्याभ्यन्तरत्वम् । मनोनियमनार्थत्वात् । -सर्वार्थसिद्धि, ९/१६-२०/४३६/३-६ (ख) राजवार्तिक, ९/१६/१७-१८/६१६/२६ (ग) अनगार धर्मामृत, ७/६, ३३ १०२ | चतुर्थ खण्ड : जैन दर्शन, इतिहास और साहित्य २७. (क) इतिरियं यावज्जीव दुविह पुण अणसणं मुणेदवं -मूलाचार, ३४७ (ख) भगवती सूत्र, २५/७ २८. (क) इत्तरिय मरणकाला य अणसणा दुविहं भवे"" -उत्तराध्ययन सूत्र, ३०/8 (ख) अनवधृतकालमादेहोपरमात् । -राजवार्तिक, २/१६/२ (ग) अद्धाणसणं सव्वाणसणंदुविहं तु अणसणं भणियं । -भगवती आराधना, २०६ (घ) अनगार धर्मामृत, ७/११ (ङ) अद्धानशन समिशन द्विविकल्पमनशनमिहोक्तम् । विहृतिभृतोद्धानशनं सर्वानशनं तनुत्यागे॥ -ज्ञानदीपिका पंजिका, ७/११ मा National www.jail

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20