Book Title: Tapa Sadhna aur Aaj ki Jivanta Samasyao ke Samadhan
Author(s): Rajiv Prachandiya
Publisher: Z_Sadhviratna_Pushpvati_Abhinandan_Granth_012024.pdf

View full book text
Previous | Next

Page 15
________________ ......... ............. . .. ... . ... . .. ............. .... . साध्वीरत्नपुष्पवती अभिनन्दन ग्रन्थ द्यथा (ज) एकागारसप्त वैश्मरथ्याद्ध'ग्रःमादि विषयः ४६. (क) तत्रमनसोविकृतिहेतुत्वाद् विगति हेतुत्वाद् वा संकल्पोवृत्ति परिसंख्यानम् । विकृतयो विगतयो। -प्रवचनसारोद्धार, -राजवात्तिक, ९/१६/४/६१८/२४ वृत्ति, (प्रत्याख्यान द्वारं) ४३. (क) उत्तराध्ययन सूत्र, ३०/२५ (ख) मनसोविकृति हेतुत्वाद् विकृतयः । -योगशास्त्र, ३ प्रकाश वृत्ति (ख) स्थानाङ्ग सूत्र ६ (ग) मूलाराधना, ३/२१३-२१५ ४४. (क) उत्तराध्ययन सूत्र, ३०/२५ (घ) स्थानाङ्ग सूत्र, ६/६७४, ४/२७४ (ख) दशवकालिक सूत्र, ५/१/३ हरिभद्रीय टीका, ५०. (क) से कि त रस परिच्चाए ? रस परिच्चाए पत्र. १६३ अणेगविहे पण्णत्ते तं जहा-णिविगए, पणीय(ग) आचारांग सूत्र, २/१ रसविवज्जए-जहा उववाइए जाव लहाहारे । ४५. दशवकालिक सूत्र १/५ से ति रस परिच्चाए। ४६. (क) वृत्तिपरिसख्यानमाशानिकृत्यर्थभवन्तव्यम् । -भगवती सूत्र, २५/७/११६ --सर्वार्थसिद्धि, ६/१६ (ख) से कि तं रस परिच्चाए? अणेगविहे पण्णत्ते । (ख) अणुपुवणाहारं सेवंद्रुतो य सल्लिइह देहं.... ......."लहाहारे। -औपपातिक, सम० ३० वृत्ति परिसंख्यानमित्ति । (ग) तत्त्वार्थसार, ६/११ -भगवती आराधना, व विजयो० टीका, १४७ ५१. (क) अन्नं इमं शरीरं अन्नो जीवुत्ति एवकयबुद्धी । ४७. इन्द्रिय-दर्पनिग्रह-निद्राविजय-स्वाध्याय सुख सिद्ध्या दुक्ख परिकिलेसकरं छिद ममत्तं-सरीराओ। द्यर्थ......."रस परित्यागः । -सर्वार्थसिद्धि, ६/१६ -आवश्यकनियुक्ति, १५४७ - ४८. (क) उत्तराध्ययन सूत्र, ३२/१० (ख) नत्थि जीवस्स नासुत्ति । (ख) खीरदहिसप्पिमाई पणीयं पाणभोयणं । -उत्तराध्ययन सूत्र, २/२७ परिवज्जण रसाणं तु भणियं रस विवज्जण ।। (ग) वोसिरो सव्वसो कायं न म देहे परीसहा । -उत्तराध्ययन सूत्र, ३०/२६ -आचारांग सूत्र, १/८/८/२१ (ग) खीरदधि सप्पितेल्ल गुडाण पत्तेगदो व सव्वेसि (घ) कायसुखाभिलाषत्यजनं कायक्लेशः । णिज्जूहण मोगाहिम पण कुसण लोणमादीणं । -भगवती आराधना, विजयोदया, ६/३२/१८ -भगवती आराधना, २१५ (ङ) दुस्सह-उवसग्गजई आतावण-सीय-वाय-खिण्णो (घ) रसत्यागो भवेत्तलक्षीरेक्षुदधिसपिणाम् । वि। जो णवे खेदं गच्छदि कायकिलेसो तवो एक द्वित्रीणिचत्वारि त्यजतस्तानि पञ्चधा ॥ तस्स । –कार्तिकेयानुप्रेक्षा, मूलगाथा, ४५० –तत्वार्थसार अधिकार ६, श्लोक ११ ५२. (क) ऊर्ध्वाकधियनैः शवादियनर्वीरासनाद्यसनः ........ (ङ) रसगोचरगार्द्धमत्यजनं त्रिधा रस परित्यागः । सध्यानिसिद्ध्य भजेत् । -भगवती आराधना, वि०, ६/३२/०८ -अनगारधर्मामृत, ७/३२/६८३ (च) घृतादिवृष्यरस परित्यागश्चतुर्थ तपः । (ख) आतपस्थान वृक्ष मूलोनिवासो निरावरगशयन -सर्वार्थसिद्धि, ६/१६/४३८/8 बहुविध प्रतिमा स्थानमित्येवमादिः कायक्लेशः। (छ) राजवात्तिक ६/१६/५/६१८/२६ । -सर्वार्थसिद्धि, ६/१६ (ज) खीरदहिसप्पि तेल गुड लवणाणं च जं परिच्चय- (ग) आयंबिल णिव्वियडी एयठाणं छठ्ठमाइखणं तित्तकडकंसायं विलमधुररसाणं च जं चयणं । वणेहिं । जं करइ तणुतावं कायकिलेसो मुणे-मूलाचार, गाथा, ३५२ यव्वो। -वसुनन्दि श्रावकाचार, ३५१ १०४ | चतुर्थ खण्ड : जैन दर्शन, इतिहास और साहित्य www.jainaliticar

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20