Book Title: Tapa Sadhna aur Aaj ki Jivanta Samasyao ke Samadhan
Author(s): Rajiv Prachandiya
Publisher: Z_Sadhviratna_Pushpvati_Abhinandan_Granth_012024.pdf

View full book text
Previous | Next

Page 19
________________ HHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHI म ममममम साध्वीरत्नपुष्पवती अभिनन्दन ग्रन्थ (झ) पूयादिसु गिरवेक्खो जिण-सत्थं जो पठेइ भत्ती। (ख) चित्तावत्थाणमेवा वत्थुम्मि, छउमत्थाणं झाणं । कम्ममल सोहणठंसुय-लाहो सुहयरो तस्स ।। ----ध्यानशतक, गाथा ३ -कातिकेयानप्रेक्षा, ४६२ (ग) ध्यानं तु विषये तस्मिन्नेक प्रत्यय संतितः । ७७. चारित्रसार, पृष्ठ ४४; पक्ति ३ -अभिधान चिन्तामणिकोष, आचार्य हेमचन्द्र, ७८. (क) मूलाचार, गाथांक ३६३ १/४८ (घ) चित्तस्सेगग्गया हवई झाणं । (ख) प्रच्छन्न संशयोच्छित्य निश्चित-दृढनाम वा । प्रश्नोऽधीति प्रवृत्त्यर्थत्वादधीतिरसावपि ।। -आवश्यकनियुक्ति, १४५६ (ङ) यत्युननिमेकत्र नैरन्तर्येण कुत्रचित । अस्तितर -अमगार धर्मामृत, ७/८४ ध्यानमत्रापिक्रमोनाप्यक्रमोऽर्थतः । (ग) पंचविहे सज्झाए पण्णत्ते, तं तहा-वायणा, -पंचाध्यायी, उत्तरार्ध, ८४२ पुच्छणा, परियट्टणा, अणुप्पेहा, धम्मकहा। (च) एकाग्र ग्रहणं चात्र वैयग्र्यविनिवृत्तये । व्यग्रं हि -स्थानाङ्ग, ५/२२० ज्ञानमेवस्याद् ध्यानमेकाग्रमुच्यते । (घ) वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशाः । -तत्त्वानुशासन, ५६ -तत्त्वार्थसूत्र 8/२५ (छ) चित्त विक्षेपत्यागो ध्यानम् । (ङ) भगवती सूत्र, २५/७ -सर्वार्थसिद्धि, ६/२० ७९. धवला, पुस्तक सख्या ६, खण्ड ४, भाग १, गाथा ६१. यथामानसिकं ध्यायमेकान निश्चलं मनः । .... ८०. स्थानाङ्ग सूत्र, अध्याय ४ गाथा ३ दृष्टां वर्जयतो ध्यानं वाचिकं कथितं जिनः॥ ८१. आवश्यकनियुक्ति, ६१ -लोकप्रकाश, ४२१-४२२ ८२. आवश्यकनियुक्ति, ६८ ६२. भारतीय योगसाधना में ध्यान ८३. (क) उत्तराध्ययन सूत्र, अध्ययन २६, गाथा २८ लेखक-राजीव प्रचंडिया, एडवोकेट, तुलसी प्रज्ञा, (ख) बहुभवे संचियं खलु सज्झाएण खणे खवई। ____अंक ११-१२, फरवरी-मार्च, १९८२, पृष्ट ६७ -चन्द्रप्रज्ञप्ति ६१ ६३. उत्तराध्ययन सूत्र, ३०/४ ८४. सज्झाए वा निउत्तेण सव्वदुक्खविमोक्खणो। ६४. (क) तत्त्वार्थसूत्र, ६/२० -उत्तराध्ययन सूत्र, २६/१० (ख) मूलाचार, ३६० ८५. भगवती आराधना, मूल, गाथा संख्या १०४ ६५. (क) भगवती सूत्र, २५/७/१३ ८६. तिलोयपण्णत्ति, अधिकार संख्या १, गाथा ५१ (ख) आर्तरौद्रधर्मशुक्लानि -तत्वार्थसूत्र, 8/२८ ८७. सर्वार्थसिद्धि, अ०६, सू० २५, पृष्ठ ४४३ (ग) भगवती आराधना मूल, १६६६-१७०० ८८. आत्मानुशासन, श्लोक १८६ (घ) अनगारधर्मामृत, ७/१०३/७२७ ८९. 'स्वाध्याय : एक उत्कृष्ट तप लेखक-राजीव ९६. (क) तत्रात बाह्याध्यात्मिक भेदात् द्विविकल्पम् । प्रचंडिया, एडवोकेट, स्वाध्याय प्रेमी स्मृति अंक -चारित्रसार, १६७, १७०, १७२/३ (जयगुजार मासिक) अक्टूबर-नवम्बर १९८०, चतुर्थ (ख) भगवती सूत्र, १५/७/१४५-१४६-१४७-१४८ अध्याय, पृष्ठ ८७ (ग) ज्ञानार्णव, २५ ६०. (क) "एकाग्रचिन्तानिरोधोध्यानम् ।........ (घ) महापुराण, २१/३१ -तत्त्वार्थसूत्र, ६/२७ (ङ) द्रव्यसंग्रह, ४८ १०८ | चतुर्थ खण्ड : जैन दर्शन, इतिहास और साहित्य SEE www.jainel HJ RE

Loading...

Page Navigation
1 ... 17 18 19 20