Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
शाश्वती । पर्यायप्रवाहस्तु परिवर्तमानः । यथा घटवस्तु घटरूपेण द्रव्यरूपेण च प्रतीत्यम् । द्रव्यरूपेण घटपर्यायाभावेऽपि द्रव्यत्वसत्त्वात् तन्नित्यम् । घटरूपं तु तदाकाररूपेण सद्, आकारविलये चासद् इत्यनित्यम् ।
घटत्वाश्रयं द्रव्यं पुनः द्रव्यत्वेन पटत्वाद्याश्रयमपि वर्तते । घटज्ञानावसरे पटत्वाद्या विषया न सन्ति । तेन केवलं घटत्वावच्छिन्नास्तित्वबोधः । एवञ्च प्रतीयमानघटत्वपर्यायविशिष्टं द्रव्यत्वप्रकारकं ज्ञानं प्रथमभङ्गस्य विषयः । द्रव्यनिष्ठघटधर्मप्रतीतिरिति भावः । - सेयं द्रव्यादिचतुष्टयेन साध्या । द्रव्यनिष्ठविशेषधर्मप्रतीतिः द्रव्येण क्षेत्रेण कालेन भावेन च कर्तव्या इत्याशयः । तत्र द्रव्येणोपादानविचारः । यथा घटोऽयं सुवर्णनिर्मितो वा रजतनिर्मितो वा । यदुपादानं नास्ति तस्य विचारो नास्ति । स च जलादेः । क्षेत्रेणाधारविचारः । यथा घटोऽयं कर्णावतीनिर्मितः । यत् क्षेत्रमाधारो नास्ति तस्य विचारो नास्ति । स च श्रावस्त्यादेः । कालेन समयविचारः । यथा घटोऽयं शीतकालनिर्मितः । यत्समये निर्मितो नास्ति तस्य विचारो नास्ति । स च ग्रीष्मादः । भावेनाकारविचारः । यथा घटोऽयं रक्तवर्णः । यद्भावेन संबद्धत्वं नास्ति तस्य विचारो नास्ति । यथा श्यामवर्णादेः । द्रव्यादिचतुष्टयेनावगमः सहजः क्रमः ।
स्याद् इति सापेक्षता । प्रस्तुतधर्माश्रयेण द्रव्यमेतद्रुपमस्तीति सत्यम्, . एतत्तु परं सत्यं यद् वस्तु न केवलं प्रस्तुतधर्माश्रयम् । अनन्तधर्मात्मकत्वात्तस्य । तेन प्रस्तुतधर्मेभ्य इतरैरपि धर्मः सापेक्षता स्वीकार्या इति स्यात्पदस्याशयः ।
एवेति निश्चयः । एतेन प्रस्तुतावबोधस्य स्व-रूपेण नितान्तमुपपन्नत्वं साध्यते । एवञ्च - स्याद् इति-पटत्वादिधर्मेषु सत्सु-अपि, . अस्तीति - द्रव्यं प्रस्तुतधर्मेण युक्तम् इत्येतत्, एवेति - निश्चितमस्ति ।
पटत्वादिधर्मरहितत्वेऽपि तत्सापेक्षं, घटत्वधर्मसहितं यद् द्रव्यम्, तस्य तत्प्रकारेण निश्चयकोटिकं ज्ञानं प्रथमो भङ्गः ।। (12R isindurikar स्याद्वादमञ्जरी
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 306