Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
सिध्यति । तथा सति अनिर्वचनीयानंदकंदस्य समाधेरप्यानंदवैकल्यप्रसङ्गः। '
वस्तुतस्तु प्रथमो भङ्गः स्वविधया निरूप्यं दर्शयति । द्वितीयो भङ्गः स्वविधया निरुप्याभावं दर्शयति । तृतीयो भङ्गः स्वविधया निरुपकाभावं दर्शयति । अत्र निरूप्यनिरुप्याभावयोः स्वीकारेऽपि युगद्रूपेण तेषां निरूपको नास्तीति हार्दम् । निरूप्ये प्रस्तुतसद्भावः, निरूप्याभावे अप्रस्तुतासद्भावः, निरूपकाभावे तु तयोर्निरूपणसामर्थ्याभावः । प्रथमोऽस्तिधर्मावच्छिन्नः, द्वितीयो नास्तिधर्मावच्छिन्नः, तृतीयस्तु अवक्तव्यताऽवच्छिन्नः ।
अवक्तव्यभङ्गस्य स्वातंत्र्यं शब्दाभावरूपेण । मूकस्य घटज्ञानं निरूपकतारहितमपि निरूप्यविषयवत्त्वेन सद् अस्ति । तस्य ज्ञानाऽभावत्वाभाववत्त्वात् । तथैवायमवक्तव्यताभङ्गः निरूपकाभावविशिष्टोऽपि निरूप्यधर्मानुगत एव।। - ननु अनभिलाप्यावक्तव्ययोः को भेदः ? निरूपकाभावस्योभयत्र तुल्यत्वाद् इत्याशङ्कायाम् इदमुत्तरम् । अभिलाप्यभावानां संदर्भ एवावक्तव्यताविचारः, अनभिलाप्यभावास्तु सङ्ख्यामतिक्रान्ता ज्ञानजनकशब्दमात्रस्याविषया इति कुतस्तयोरैक्यम् । निरूपकाभाव एव ऐक्यमूलम् इति चेद्-नैतत् । अनभिलाप्यभावानां निरूपकाभानस्तेषामानन्त्यमूलः । अनभिलाप्यभावानां विषये निरूपणीयत्वाभावविशिष्टनिरूप्याणां समावेशः । अवक्तव्यताविषये तु निरूपणीयत्वविशिष्टनिरूप्याणां समावेशः । अस्ति-नास्तिधर्मद्वयस्य युगपदुल्लेखनीयत्वाभावमूलः सः । अनभिलाप्यभावाः सदैव शब्दातीताः । अवक्तव्यविषयास्तु पृथक्त्वेन शब्दानुबद्धा एवेति विवेकः । . एवमवक्तव्यभङ्गे वस्तुनोऽभावो, वस्तुधर्माणामभावो, वस्तुधर्माणां वाच्यत्वा-भावोऽपि नाभिप्रेतः । केवलं प्रथमद्वितीयभङ्गकधर्माणां यौगपद्येनोल्लेखाभावो-ऽभिप्रेतः । यथेदं . द्रव्यं घटत्वावच्छिन्नं, पटत्वाद्यनवच्छिन्नञ्चेति । पृथक् वक्तुं पार्यते । परम् इदं द्रव्यमुभयरूपेण कीदृग् इति प्रश्ने योगपद्येन वक्तव्यता नोपलभ्यते । यथा वा रामो हनुमतो मित्रं, रावणस्य शत्रुरिति वाच्यता सुलभा । राम उभयोः किम् इति प्रश्ने मित्रत्वशत्रुत्वसत्त्वेऽपि योगपद्येन वाच्यता दुर्लभा । स्याद्वादमञ्जरी RAAAAAAAAAAAA 15)
Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 306