Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
ज्ञानं नास्तीति मे दुःखं शक्तिर्नास्तीति मे श्रमः ।। । . बन्धुर्नास्तीति मे चिन्ता प्रिया नास्तीति मे व्यथा । मित्रं नास्तीति मे दुःखं माता नास्तीति मे श्रमः ।
प्रतीत्यधर्माणामनुपदेशो विदुषां न मान्यः । अस्ति चानुभवोऽपि । यथा पटमन्वेषयन् मञ्जूषामुद्घाटयति सुवर्णघटं च पश्यति तदा विचारयति-किं पुनः सकलगृहे, मञ्जूषायामपि . पटो नास्ति । अत्र घटसत्त्वेऽपि पटाऽसत्त्वेनैवावगमो मुख्यः । ..
परद्रव्यादिचतुष्टयेनात्र नास्तिधर्मप्रतीतिः । यथा घटोऽयं न जलनिर्मितो वा मृतिकानिर्मितो वा । अयं द्रव्येण विचारः । क्षेत्रेण यथा घटोऽयं न श्रावस्तीनिर्मितः । काले यथा घटोऽयं न वर्षाकालीनः । भावेन यथा घटोऽयं न शुक्लवर्णः । अत्र घटस्य सुवर्णनिर्मितत्वेऽपि न तत्प्राधान्यम् । अस्तिधर्मत्वेन तेषां प्रथमभङ्गे एव विचारितत्वाद् । ..
स्याद् इति-घटत्वावच्छिन्नत्वेऽपि, नास्तीति-व्रव्यं पटत्वाद्यनवच्छिन्नम् इतीदम् एवेतिनिश्चितमस्ति । _प्रथमेनास्तिधर्मोऽवगतः । द्वितीयेन नास्तिधर्मोऽवगतः । तृतीयेन यौगवपद्यहेतुकावक्तव्यता अवगम्यते । वस्तुनि अस्तिधर्मनास्तिधर्मयोः पृथग्-अवगमेऽपि तयोर्युगपदुल्लेखविषयत्वं नास्तीति तदवगमो विभिन्नस्तृतीयभङ्गे भवति । तदभिलापश्चैषः । स्याद् अवक्तव्यम् एव । __वस्तु अस्तिधर्मेण, नास्तिधर्मेण च यथाक्रमं वक्तव्यतामापद्यते । परंतु युगपद्धर्मेण वक्तव्यतां नापद्यत इति ।
ननु अवक्तव्यम् इति पदस्य, वक्तव्यं नास्तीति वाच्यार्थः । अयं तु नास्तिधर्मः समुपस्थितः । तत्समावेशस्तु द्वितीये भङ्गे एव भवतु इति चेद्-न । नास्ति-धर्मस्य द्वितीयभङ्गे वक्तव्यत्वेन स्वीकारात् । अत्र तु यथैवाऽस्तिधर्मस्य वक्तव्यताऽस्वीकारः, तथैव नास्तिधर्मस्यापि वक्तव्यताऽस्वीकारः । न हि अवक्तव्यतामात्रेण वस्तुनोऽभावः
( 14h
A
RNA स्याद्वादमञ्जरी
Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 306