Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
ननु वस्तुमात्रं सत्त्वासत्त्वादिधर्ममयम् । तत्र सदंशं ज्ञेयतया विभज्य तद्व्यपदेशो यत्र क्रियते तत् प्रथमस्य भङ्गस्य ज्ञानम् । सदंशसद्भावज्ञानेऽपि यावद् असदंशाभावज्ञानं नास्ति तावद् याथार्थ्यं नोपलब्धम् । न च तत्प्रतिषेधाभावाद् याथार्थ्यमस्त्येवेति वाच्यम् । सदंशप्रस्तावे तदितरस्याप्रस्तुतत्वाद् इति चेद्, अत्र ब्रूमः । प्रथमोऽयं भङ्गो न सामग्र्येण वस्तुस्वरूपं दर्शयति, विशेषावगाहित्वात् । एको विशेष इतरविशेषसापेक्ष इति तेषामपि समावेशोऽपरिहार्यः । प्रथमभङ्गे प्रस्तुतविशेषस्यावगाहः । इतरेषां त्ववगाहो द्वितीयादिभङ्गेन । तत्र द्वितीयस्तावदयम् । स्याद् नास्ति एव ।
द्रव्यस्य प्रस्तुतधर्माश्रयत्वम्, इतरधर्मानाश्रयत्वेन गृह्यते । यथा घटस्य घटत्वाश्रयत्वम्, तदितरपटत्वाद्यनाश्रयत्वेन गृह्यते । घटत्वाश्रयत्वम् अस्तिधर्मः । पटात्वाद्यनाश्रयत्वं नास्तिधर्मः । अस्तिधर्मेण द्रव्यस्य घटत्वावच्छिन्नत्वेन प्रतीतिः । नास्तिधर्मेण द्रव्यस्य पटत्वाद्यनवच्छिन्नत्वेन प्रतीतिः । अस्तिधर्मस्य विषयो घटत्वम् । नास्तिधर्मस्य विषयः पटत्वादिकम् । प्रथमभङ्गेऽस्तिधर्मविषयत्वेन घटत्वावच्छिन्नत्वप्रकारकं ज्ञानम् । द्वितीयभङ्गेऽपि नास्तिधर्मविषयत्वेन पटत्वाद्यनवच्छिन्नत्वप्रकारकं ज्ञानम् । प्रथमभङ्गे पटत्वाद्यनवच्छिन्नत्वमप्रस्तुतम् । द्वितीयभङ्गे घटत्वाद्यवच्छिन्नत्वमप्रस्तुतम् ।
ननु गम्यमानत्वादस्य निर्वचनं व्यर्थम्, घटसत्त्वज्ञाने पटाद्यसत्त्वस्यापि ज्ञानाद् इति चेद् , नैतद् । गम्यमानत्वादेव निर्वचनं सार्थकम् । गम्यमानस्य निर्वचननिषेधे तु ज्ञानमात्रस्योक्तिनिषेधप्रसङ्गः ।
अथ. नाऽभावप्रतीति: बोधविशेषजननी, शून्यत्वाद् । आकाशकुसुमस्येव तद्विषयस्यानुपलम्भाद् इति चेद्-माऽस्तु अभावस्य प्रतीतिः । निषेधमुखी प्रतीतिस्तु आकाशानवस्थितजलदवत् न विरुद्धा । यथाशत्रुर्नास्तीति मे शर्म क्लेशो नास्तीति मे सुखम् । रोगो नास्तीति मे सौख्यं लोभो नास्तीति मे शमः ।। धनं नास्तीति मे चिन्ता नेत्रं नास्तीति मे व्यथा ।
स्याद्वादमञ्जरी
ALT
R
A 13
Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 306