Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
एतेन-यद् वक्तव्यमेव नास्ति तस्य भङ्ग एव निरर्थक इति मतं प्रत्युक्तम् । युगपदस्तित्वस्वीकारपूर्वकं युगपदुल्लेखाभावविधयैव तस्य निरूपणाद् । भावश्चायम्
एकसंख्या निरुप्यन्ते नैकसंख्या ह्यगोचराः । निरूपकाणामाधारा धर्मास्तस्यैव रोधकाः ।।
अत्र स्यात् पदेन युगपद्-अस्तित्वस्वीकारः, अवक्तव्यतापदेन च युगपदुल्लेख प्रतिषेधः ।
ननु युगपदुल्लेखाभावेऽपि एकस्मिन् धर्मिणि द्वयोः प्रतीतिरस्तिः । तत् समावेशस्तृतीये भवतु । प्रथमद्वितीयभङ्गेभ्योऽतिरिक्तत्वाद् इति चेद्, न. । एकत्र धर्मिणि युगपत् प्रतीतेरभावात् । ज्ञातुः शब्दस्य च मर्यादानुबद्धत्वात् प्रतीतिः क्रमेणैव भवतीति नियमाञ्च । घटत्वावच्छिन्नत्वबोधपूर्वकं पटत्वाद्यनवच्छिन्नत्वबोधो भवतीत्यत्र पूर्वपश्चाद्भावेन विना न व्यवहारः । अत एव विवक्षाविशेषेण द्वयोरेकत्र क्रमिकसमुल्लेखार्थं चतुर्थो भङ्गोऽस्ति । स चायम्- स्याद् अस्ति एव ! स्याद् नास्ति एव । . ___ द्रव्यमुद्दिश्य-अस्तिधर्म-नास्तिधर्मयोविधेयत्वमत्र प्रस्तुतम् ।. घटद्रव्यं घटत्वावच्छिन्नं पटत्वाद्यनवच्छिन्नं चास्तीति विशेषोऽयमवगमः वस्तुस्वरूपं स्फुटरूपेण दर्शयति । स्यात्पदाभ्यां क्रमेणास्तिधर्मो नास्तिधर्मश्च सापेक्षभावेन गृह्यते ।
उभयविषयत्वञ्चास्य यथा नट-शब्दे न-बोधपूर्वकं ट-बोधः । न-ट-आकारदर्शनेन . उभयप्रतीतिर्भवति । तेन च तदर्थबोधः । अत्राक्षरद्वय एकतरानवगमे नार्थबोधः । उभयावगमोऽपि क्रमिक एव । न-बोधसमये ट-बोधाभावः, ट-बोध समये नबोधाभावः । युगपद्बोधे तु सामर्थ्याभावः । एवं नबोधपूर्वकट-बोधसहितं ज्ञानं क्रमिकत्वादर्थप्रतीतिं जनयति उभयोर्निजनिजस्थानसमुपस्थितिरपि क्रमेणैव गम्यते ।
प्रकृतधर्म-तदितरधर्मयोः क्रमिकं ज्ञानं चतुर्थे । पञ्चमभङ्गस्य विषयो व्यतिरिक्तः । तत्पाठश्चायम् । स्याद् अस्ति एव । स्याद् अवक्तव्यमेव ।
म
(16 FANSANNAANANKAR
स्याद्वादमञ्जरी
Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 306