Book Title: Syadi Shabda Samuchhay
Author(s): Vijaymahimaprabhsuri
Publisher: Mahimaprabhvijay Gyanmandir Trust
View full book text
________________
то
द्वि०
तृ
पं०
प०
स०
संबो०
प्र०
द्वि०
तृ०
च०
पं०
प०
स०
संबौ०
प्र०
द्वि० :
१३
स्यादिशब्दसमुच्चयः ।
हन्तः पुंलिङ्गः " तुराषाहू” शब्दः ।
तुराषाहौ
""
तुराषाट्, ड्
तुराषाहम्
तुराषाहा तुराषाहे
तुराषाहः
""
अनड्वान्
अनड्वाहम्
तुराबाहि हे तुराषाट् ड् हे तुराषाही :
अनडुहा
अनदुहे
तुराषाड्भ्याम्
हन्तः पुंलिङ्गो " अनडुहू” शब्दः
अनड्वाहौ
""
अमडुहः
""
99
""
तुराषाहोः
,
उपानत्, द्
उपानहम्
अनबुदुद्भ्याम्
""
""
अनडहोः
""
अनहि
हे अनड्वान् हे अनड़वाहौ
हन्तः स्त्रीलिङ्गः “उपानह् " शब्दः ।
उपानहौ
""
तुराषाहः
"
[१९३]
तुराषाड्भिः
तुराषाड्भ्यः
""
तुराषाहाम् तुराषाट्सु हे तुराषाहः
अनड्वाहः
""
अनडुद्भिः अनडुदुद्भ्यः
""
अनडुहाम् अनदुत्सु हे अनड्वाह
उपानहः
""

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254