Book Title: Syadi Shabda Samuchhay
Author(s): Vijaymahimaprabhsuri
Publisher: Mahimaprabhvijay Gyanmandir Trust
View full book text
________________
स्थादिशब्दसमुच्चयः । [२०९] अथ सङ्ख्याशब्दाः ।
_ "एक" शब्दः। एक शब्दस्य त्रिषु लिङ्गेषु सर्वरूपाणि 'सर्व' शब्दवत् भवन्ति।
नित्यं द्विवचनान्तः "द्वि" शब्दः ।
पुंलिङ्गः स्त्रीलिङ्गः नपुंसकलिङ्गः प्र.,द्वि.,सं. द्वौ तृ.,च.,पं. द्वाभ्याम् द्वाभ्याम्
द्वाभ्याम् ष., स.. द्वयोः द्वयोः
द्वयोः नित्यं बहुवचनान्तः “त्रि” शब्दः ।
पुंलिङ्गः स्त्रीलिङ्गः नपुंसकलिङ्गः प्र०, सं० त्रयः तिनः
त्रीणि द्वि० त्रीन्
तिस्रः
त्रीणि तृ० त्रिभिः तिसृभिः त्रिभिः च०, पं० त्रिभ्यः । तिसृभ्यः
त्रिभ्यः त्रयाणाम् तिसृणाम् त्रयाणाम् स० त्रिषु
तिसुषु
त्रिषु नित्यं बहुवचनान्तः "चतुर्" शब्दः ।
पुंलिङ्गः स्त्रीलिङ्गः नपुंसकलिङ्गः प्र०, सं० चत्वारः चतस्रः
चत्वारि .द्वि० . चतुरः
चतस्रः
चत्वारि

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254