Book Title: Syadi Shabda Samuchhay
Author(s): Vijaymahimaprabhsuri
Publisher: Mahimaprabhvijay Gyanmandir Trust
View full book text
________________
[२१०]
स्यादिशब्दसमुच्चयः । चतुर्भिः चतमिः च०, पं० चतुर्व्यः चतसृभ्यः ष० चतुर्णाम् चतसृणाम् स० . चतुषु चतसृषु
चतुभिः चतुर्व्यः चतुर्णाम् चतुषु
नित्यं बहुवचनान्तः त्रिषु लिोषु समानः शब्दः ।
[पञ्चन्]
[षष्]
[सप्तन् ]
प्र०, द्वि० पञ्च तृ० पञ्चभिः च०, पं० पञ्चभ्यः ष० पश्चानाम्
षट्, ड् षभिः षड्भ्यः षण्णाम्
सप्त सप्तभिः सप्तभ्यः सप्तानाम्
त्रिषु लिङ्गेषु समानः नित्यं बहुवचनान्तः शब्दः ।
नव
. [अष्टन् ]
[ नवन् ] प्र०, द्वि० अष्टौ, अष्ट तृ० अष्टाभिः, अभिः
नवभिः च०, पं० अष्टाभ्यः, अष्टभ्यः
नवभ्यः ष० - अष्टानाम्
नवानाम् अष्टासु, अष्टसु
एवम्-दशन्, एकादशन्, द्वादशम् , त्रयोदशन् , चतुर्दशन, पञ्चदसम् षोडशम्, सप्तदशन् , अष्टादशन् ।
नवसु

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254