Book Title: Syadi Shabda Samuchhay
Author(s): Vijaymahimaprabhsuri
Publisher: Mahimaprabhvijay Gyanmandir Trust
View full book text
________________
[१९६]
प्र०
द्वि०
4 4:
प०
स०
संबो०
प्र०
द्वि०
स्यादिशब्दसमुच्चयः ।
हन्तो विशेषणरूपः पुंलिङ्गो "मोदुह्” शब्दः ।
ཐ ཐ ཨྠ ཨྠ
C.A.
गोधुक्, ग्
गोदुहम्
गोदुहा
गोदुहे
गोदुहः
1
प्र०, द्वि० गोधुक्, ग्
"
गोदुहि हे गोधुक्, ग् स्त्रीलिङ्गेऽप्येवम् ।
गोदुह
""
गोधुग्भ्याम्
काष्ठतट्, ड्
काष्ठतक्षम्
काष्ठतक्षा काष्ठतक्षे
काष्ठतक्षः
""
गोदुहोः
""
""
हे गोदुहाँ
नपुंसकलिङ्गः।
गोदुही
गोदुहि
,,
शेषं तृतीयादौ ' गोदुह् ' शब्दबत् । एवम् काष्ठदह्
आदयः ।
क्षन्तो विशेषणरूपः पुंलिङ्गः "काष्ठतक्ष्” शब्दः ।
काष्ठतक्षो
""
काष्ठतभ्याम
गोदुहः
""
""
गोधुग्भिः ਗੋਆਰਥ:
काष्ठतक्षोः
""
गोदुहाम् गोघुक्षु हे गोदुहः
काष्ठतक्षः
99
काष्ठतभिः कोष्ठतभ्यः
"
काष्ठतक्षाम्

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254