Book Title: Syadi Shabda Samuchhay
Author(s): Vijaymahimaprabhsuri
Publisher: Mahimaprabhvijay Gyanmandir Trust
View full book text
________________
स्यादिशब्दसमुच्चयः । [२०१] .
नपुंसकलिङ्गः। प्र०, द्वि० पूर्वम् पूर्वे
पूर्वाणि शेषं तृतीयादौ पुंलिङ्ग 'पूर्व' शब्दवत् । एवम्पर, अवर, दक्षिण, उत्तर, अधर, अपर, स्व, अन्तर आदयः।
द्वि०
प्रथमाः
अकारान्त पुंलिङ्गः "प्रथम" शब्दः । प्रथमः प्रथमौ
प्रथमाः, थमे .प्रथमम्
प्रथमान् शेषं तृतीयादौ 'देव' शब्दवत् ।
स्त्रीलिङ्गः। 'प्र० प्रथमा प्रथमे शेषं 'श्रद्धा' शब्दवत् ।
नपुंसकलिङ्गः। प्र०, द्वि० प्रथमम् प्रथमे
प्रथमानि शेषं तृतीयादौ 'कुण्ड' शब्दवत् । एवम्-अल्प, चरम, अर्ध, कतिपय, द्वय, द्वितय, त्रय, त्रितय, वष्तुष्टय, पञ्चतय आदयः ।
अकारान्तः पुंलिङ्गो "द्वितीय" शब्दः । द्वितीयः
द्वितीयौ : द्वितीयोः । 'द्वि० द्वितीयम्
द्वितीयान्
:प्र०

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254