Book Title: Swapnadhyaya Author(s): Bhadrabahuswami, Publisher: Bhadrabahuswami View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra स्वमाध्यायः www.Mobatrth.org अंगोवंगसणाहं नहरोम विवज्जियं सरीरं तु । सुमिणम्मि जस्स बुज्झइ सो लच्छि लहइ दइयंच ॥२०॥ सुमिणम्म जस्त छिनइ जीहा असिणावि तिक्खधारेण । रज्जं लहइ नरिंदो सेसावि लहंति लच्छिओ ॥२१॥ छत्तोवाणखग्गे सुमिणे लक्षूण जाई पंथम्मि । गंतूण एइ तुरियं कयकज्जो निययगेहमि ॥२२॥ नेहभंगे रोगो धणनासो होइ दंतपडणम्मि । संगिल्ल दाढिवानर संतासे भयं खु नरवणो ॥२३॥ दाहिण दिसाए वच्चइ घित्तूण करम्मि सामला नारी । रत्तंबररत्तविलेपणाय आलिंगए धणियं ॥ २४ ॥ खरकर हतुरिय जाणे आरूढ निहड्डियाण पडिबुद्धा। पावंति य मरणभये तिन्निवि अहवा महावसणं ॥ २५॥ अक दारुतरुग वालिमसाणेसु जो समारुहइ । सुमिणम्मि सोवि पावइ वसणं पुरिसो सकम्मेहिं ॥ २६ ॥ अङ्गोपाङ्ग सनार्थं नखरोम विवर्जितं शरीरं तु । खमे यस्य वुध्यते स लक्ष्मीं लभते दयितां च ॥२०॥ स्वमे यस्य छिद्यते जिहा असिनापि तीक्ष्ण धारेण । राज्यं लभते नरेन्द्रः शेषा अपि लभन्ते लक्ष्मीः ॥२१॥ छत्रोपानत्वङ्गान् स्वमे लब्ध्वा याति पथि । गत्वा - एति त्वरितं कृतकार्यो निजकगेहे स्नेहभंङ्गे रोगो धननाशो भवति दन्तपतने । दंष्ट्रि वानर - संत्रासे भयं खुनरपतेः दक्षिण दिशायां गच्छति गृहीत्वा करे श्यामला नारी । रक्ताम्बर रक्त विलेपना च आलिङ्गतेऽत्यर्थम् ॥ २४ ॥ खरकरभ सूर्य यानं आरूढ निघृष्टानां प्रतिबुद्धा । प्राप्नुवन्ति च मरणभयं त्रिण्यपि अथवा महाव्यसनम् ॥ २५ ॥ अतिशुष्क दारु तरुकपालि श्मशानेषु यः समारोहति । स्वमे सोऽपि प्राप्नोति व्यसनं पुरुषः स्वकर्मभिः ||२६|| ॥२२॥ ॥२३॥ For Private And Personal Use Only 12008000000000000000 Acharya Shn Kalasagarsuri Gyanmandr ४Page Navigation
1 2 3 4 5 6 7 8 9