Book Title: Swapnadhyaya
Author(s): Bhadrabahuswami, 
Publisher: Bhadrabahuswami

View full book text
Previous | Next

Page 6
________________ Shahain na Konam Acharya Sassagens Game राहए तइए यामे तइए मासम्मि कुणइ सुहमसुहं । गोसम्मि दिसालोए दिठो सुमिणो फलं देह॥३४॥ राज्या स्तृतीये यामे तृतीये मासे करोति शुभम शुभम् । उपसि? दिशालोको दृष्टः स्वप्नः फलं ददाति ॥३४॥ ®इति प्रथमः स्वप्नाध्यायः. स्वाध्यायः किचिसरिच्छाववधं(त) अहम होइ विवरीयं । तिविहं भणंति सुमिणं तमहं वुच्छ समासेण ॥१॥ अहतंपि वायपित्तोदएण सिंभेणवावि जीवगणे । अणुभूय दिट्ट चिंतिय जो एणं पिच्छए सुमिणं ॥२॥ एयाणं विवरीयं कहति उदयट्टिएण कम्मेण । सुहवसुहफलं वा पिच्छह ता सच्चयं होइ ॥३॥ अणुभूयदिट्टचिंताविवजितं कहव पिच्छए सुमिणं । तातयवत्थं जायइ उवहायं रक्खमाणस्स ॥४॥ पढमम्मि वासफलया बीए जामम्मि हुँति छम्मासा । तइयंम्मितिमासफला चरमे सज्जफला हुंति ॥५॥ किंचि सहशापवृत्तं अधर्म भवति विपरीतम् । त्रिविधं भणन्ति स्वप्नं तमहं वक्ष्ये समासेन ॥१॥ अर्थ तदपि वातपित्तोदयेन श्लेष्मेण वापि जीवगणे । अनुभूत दृष्ट चिन्तित योगेन प्रेक्षते स्वप्नम् ॥२॥ एतानों विपरितं कथयन्ति उदय स्थितेन क्रमेण | शुभमशुभफलं वा प्रेक्षते तावत् सत्यं (क) भवति ॥३॥ अनमत रष्ठ चिन्ता विवर्जितं कर्य अवप्रेक्षते स्वप्नम् । तावत्वलं जायते उपचार्य रक्षतः ॥४॥ प्रथम वर्षफलता द्वितीये या भवन्ति पड्मासाः। तृतीये मासफलता चरमे सद्य फला भवन्ति ॥५॥ 00 00 00 00 00 00 00 00 00 00 00 00 00 00 00 000 For Private And Personal use only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9