Book Title: Swapnadhyaya
Author(s): Bhadrabahuswami, 
Publisher: Bhadrabahuswami

View full book text
Previous | Next

Page 5
________________ स्वमाय DDEDOOO0000000000ec0c0 1000003030800000000000000000000000 जावय रसोय सुमिणे निवडर गयणानु जस्स गेहम्मि।जलणानु कह विमुक्कं मुसंति चोराउतंगेह॥२७॥ गुरुपत्थरोवहाणो खायंतो दारुयं बराहेण । बोहिजह जइ सुमिणे तो वच्चइ अंतयघरम्मि ॥२८॥ उद्योरण खरसूयर निबद्धरहसठिओहु जो जाइ । दाहिण दिसं हयातो सो पिच्छइ झत्तिजमगेहं ॥२९॥ सुमिणम्मि जस्स गेह मुहजालं नियइ दिवसउ कहवि । अच्छेणय जीवेणय सोमुच्चइ पुन्नपरिहीणो॥३०॥ छारिल्लधाउरत्ता नग्गिद जटालमुंडमलमइला । भीसणरूवाय तहा सुमिणे दिवाउ पडिसिद्धा ॥३१॥ दत्तकणवीरमाला रत्तं सुत्तं च जस्स अगम्मि । बज्झइ सुमिणम्मि फुडं तं अंगं छिज्जए तस्त ॥३२॥ राइए पढमे जामे सुमिणो संवच्छरम्मि फलकारी । बीयम्मि कुणइ दिडो अट्टहिं मासेहिं सुहमसुह॥३३॥ यावकरसश्च स्वमे निपतति गगनादू यस्य गेहे । ज्वलनात् कथमपिमुक्तं मुष्णन्ति चारास्तु तद्गेहम् ॥२७॥ गुरुयस्तरोपधानो खादन् दारुकं वराहेन । बुध्यते यदि खप्ने ततो गच्छति-अन्तकगृहे . ॥२८॥ उष्टोरण खर शूकर निबद्ध रथ संस्थितो हु यो याति । दक्षिणदिशं हताशः स प्रेक्षते झटिति यमगेहम् ॥२९॥ स्वप्ने यस्य गेहे मुहजालं नियई दिवसतकथमाण । आश्चर्येण च जीवन च स मुच्यते पुण्यपरि होणः ॥३०॥ भस्मवदधातुरका नगेन्द्र जटाल मुंडमलमालना । भीषणरूपाश्च तहा स्वप्ने दिष्टास्तु प्रतिसिद्धा ॥३१॥ रक्तकणवीरमाला रक्तं सूत्रं च यस्य-अङ्गे । बध्यते स्वप्ने तदहं चिंचते तस्य ॥३२॥ रात्र्याः प्रथमे यामे स्वप्नः संवत्सरे फलकारी । द्वितिये करोति दृष्ट अष्टभिर्मासैः शुभम शुभम् tomoom0000000000000000000000000000000BODetdettetosoma

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9