Book Title: Swapnadhyaya
Author(s): Bhadrabahuswami, 
Publisher: Bhadrabahuswami

View full book text
Previous | Next

Page 7
________________ Shahin Athana Kanam Acharya S altar Gymmand स्वमाध्यायः B000OHDOHOONDORDPROCEDDEDUBDOBDO8009000000000000000000 आरोहणं गोविसकुंजरेसुंपासायसेलग्ग महादुमेसु । विट्टाणुलेवोरुहयं मयंच अगम्मगम्मं सुविणे सुवन्नं॥६॥ दहिछत्त सुमणचामर वत्थन्नफलंच दीवतंबोलं । संखसुवन्नं मंतं झओय लद्धो धणं देइ ॥७॥ सियछेयम्मि य रजं सत्थप्पहारेण अत्थसंजोग । रुहिरुग्गिरणं सुविणे नवरि नरिंदत्तणमुवेइ ॥८॥ पयपाणं कुंकुमविलेवणं अभंगणं च तिलेण । सुमिणं कुणइ य मरणं अहवा रोगुब्भवंगरुयं ॥९॥ असुइपलित्तं तं मजपाणयं गमणमागमणयं चेव । सुमिणयं महाफलयं पुव्वायरिएहिं संदिटुं ॥१०॥ हसिए रुइयं रुइयम्मि पवसणं जाण होई विवरयं । दहिछत्त सुमण चामर सयावलोयाम्म सिरिलाभो॥११॥ दाहिणकरम्मि सेयाहि मक्खणे दसणेय रुहिरस्स । रजं धणागमं वा लहइय वायं नरिदस्स ॥१२॥ आरोहणं गोवृषभकुञ्जरेषु प्रासाद शैलाम महाद्रुमेषु । विष्ठानुलेपो रुदितं मतं च अगम्यगम्यं स्वप्ने ॥६॥ दधिछत्र सुमनश्चामर वस्त्रानफलं च दीप तांबूलम् । शङ्कसुवर्णमन्त्रं ध्वजच लब्धो धनं ददाति ॥७॥ शिरच्छेदेच राज्यं शस्त्रम्हारेण अब्धसंयोगम् । रुधिरोदगिरणं स्वमे नवरि नरेन्द्रत्व मुपैति ॥८॥ पयःपानं कुङ्कुम विलेपनं अभ्यञ्जनं तिलेन । स्वम करोतिच मरणम् अथवा रोगोद्भवाङ्गरुतम् ॥९॥ अशुचि प्रदीप्तं तद् मद्यपानकं गमनमागमनकं चैव । खमं महाफलकं पूर्वाचार्यैः संदिष्टम् ॥१०॥ हसिते रुदितं रुदिते प्रवसनं जानीहि भवति विपरीतम् । दपिछत्र सुमनश्यामर शताबलोके श्री लाभ ॥११॥ दक्षिणकरे श्वेताहि भक्षणे वशनेच रुधिरस्य । राज्यं धनागमं वा लभते च वासं नरेन्द्रस्य ॥१२॥ 30000000000000000000000000000000000000000000000000000 For Private And Personalite Only

Loading...

Page Navigation
1 ... 5 6 7 8 9