Book Title: Swapnadhyaya
Author(s): Bhadrabahuswami, 
Publisher: Bhadrabahuswami
Catalog link: https://jainqq.org/explore/020786/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Maharan Adana Koncm www.inbatrtn.arg Acharya Shr a garsur Gyanmad स्वमाध्याय 200800900900500900500900500HLOEOMSOORDDEDIEDOSDOematoster चउदपूर्वधर भगवान् भद्रबाहुस्वामि विरचितः से स्वप्नाध्यायः ६ नियकम्मनिम्मयं चिय सुहासुदृ पायडंति किर सुत्तिणा। घणतिमिरनियर परिसंठियाणि दव्वाणि दीवव्व॥१॥ गय सीह वग्घ हय वसह नर जुयं वाहनं समारूढो। जो वच्चइ सुमिणं ते पुढवीए होई सो राया ॥२॥ किर नर पासायत्थो जलहिपाउण जो उ बुज्झिज्ज । तह चेव सोऽवि राया होई फुडं जाइरहिओवि॥३॥ धवलगइंदारूढो तडागसीसम्मि सालिदाहिकूरं । जो भुंजइ सो वि फुडं नरनाहो होइ पुहवीए ॥४॥ नगनगरगामकाणण सरिसमुदं च सुमइ बोहाहिं । उद्धरह सोऽवि राया होइ फुडं थोव दिवसे हिं॥५॥ निजकर्मनिर्मकमेय शुभाशुभं प्रकटयन्ति किल स्खमाः । घनतिमिरनिकर परिसंस्थितानि द्रव्याणि दीप इव ॥१॥ गज सिंह व्याघ्र हय वृषभ नर युगं वाहनं समारूढः। यो गच्छति स्वमान्ते पृथिव्या भवति स राजा ॥२॥ किल नर प्रासादस्थो जलधिमापनं यस्तु वुध्यत । तथा चैव सोऽपि राजा भवति स्फुटं जाति रहितोऽपि ॥३॥ धवलगजेन्द्रारूढ स्तटाकशीर्षे शालिदधिकूरम् । योभुः सोऽपि स्फुटं नर नाथो भवति पृथिव्याः ॥४॥ नगनगरग्राम कानन सरित्समुद्रं च सुमति बोधाभिः । उद्धरति सोऽपि राजा भवति स्फुट स्तोक दिवसैः ॥५॥ ME0TB000000000000000000000000000e0antom Inamdabontheti For PrAnd Personal use only Page #2 -------------------------------------------------------------------------- ________________ Shirt M aintana and BretsABAR स्वमाध्याय विवाउरमाण दिसीचकं । मनं विट्ठालेवोअगम्ममान अह मञ्झम्मि नियमुत्तेपुरीसं सुमिणयम्मि आयडिऊण हत्थेहिं । जो किर बुज्झइ पुरिसो रज्जसिरिं सोऽवि पावेइ॥६॥ लिंगभगसीसछेया नरनारीणं हवंति सुहफलया। सोहग्गभोगसंपयघणा वहा नूणं सुमिणम्मि ॥७॥ आरोविऊण धणुहं जीवरवाउरमाण दिसीचकं । जो.हणइ सत्तुसिन्नं सो पावइ संपर्य विउलं ॥८॥ ण्यवसहसेलपासाय वरतरुरोहणं किलपसत्थं । रुन्नं विट्ठालेवोअगम्मगमणं च सुमिणम्मि ॥१॥ जो किस दाहिणहत्थे पंडुरखण्णेण खजए अहिणा । लहइ सहस्समणूणं दिणान अट्टण्ह मज्झम्मि॥१०॥ फलगभिण खीरदुमं आरूढो तत्थ चेव एगागी। जो बुज्झइ सो तुरियं धणसिद्धिं पावइ सुमिणम्नि॥११॥ विमणो आम मंसं पायाइसुतह. नराण खायंतो । पडिबुज्झइ पंचसए पावइ सीसम्मि जा रजं ॥१२॥ निजमूत्रपुरीषं खमे आकृष्य हस्ताम् । यः किल बुध्यते पुरुषो राज्यश्री सोऽपि प्रामोति ॥६॥ लिंगभगशीर्षछेट्वा नरनारीणां भवन्ति सुखफलकाः । सौभाग्यभोगसंपद धनावहा नून स्वमे ॥७॥ आरोपयित्वा धनुषं जीवखातुरायमान दिक्चक्रम् । यो हन्ति शत्रु सैन्यं स प्रामोति संपदं विपुलाम् ॥८॥ गजवृषभशैल प्रासाद वर तरु रोहणं किल प्रशस्तम् । रुदितं विष्ठालेपश्च गम्यगमनं च खमे ॥९॥ यः किल दक्षिणहस्ते पाण्डरवर्णेन वाचतेजहिना । लभते सहस्रमन्नं दिनाना मष्टानां मध्ये ॥१०॥ फलगर्भि. क्षीरद्रुमं आरूढो तत्र चैव एकाकी । यो वुध्यते स त्वरितं धनऋद्धिं प्रामोति स्वमे ॥११॥ विमना आमं मांसं पादादिषु तथा नराणां खादन प्रतिबुध्यते पञ्चशतं प्रामोति शीर्षे यावद् राज्यम् ॥१२॥ BAROOHDDEDDH0THI 0 100000500000000000000000000800RDOION or And Personal use only Page #3 -------------------------------------------------------------------------- ________________ Shri Maharan Adana Koncm www.inbatrtn.arg Acharya Shr a garsur Gyanmad वमाध्याय 00000000000000000000000000000000000000200500gndattatition अइ कूवजलसंचयाओ आरुहइ जो थलं पुरिसो। भयरहिओसोवडइ मेहागुणधारणाइहिं च ॥१३॥ चित्तूण जो विउज्झइ वीणं सुमिणम्मि हरिसपडिहत्थो। कुलरूवसलिण्णं सो कन्नं परिणेह कयपुन्नो॥१४॥ आसणसयणं जाणं मंदिरवत्थं विभूसणं जस्स । सुमिणमि दढं दिथई सोपावह सव्वओ लच्छि॥१५॥ सुमिणम्मि सुक्कसोणिय मुत्तपुरीसाइं लिहइ जो तुट्रो। छडिंचसो किलेसोउ मुच्चइ नस्थित संदेहो ॥१६॥ पुव्वुत्तराइ वंच्चइ दिसाइ जो वसइ संगए जाणे । इत्थियमत्थं पावइ सो पुरिसो जीव लोगम्मि ॥१७॥ पज्जलियनयर सेलग्ग सिहरम्मि संठिओ बुद्धो । सुमिणम्मि होइ राया वयणमिणं भद्दबाहुस्स ॥१८॥ निम्मय(ल)करिनाहठिओजोजलहि तरेइ कहविसुमिणम्मि। तहचेवय पडिबुज्झइ होइ नरिंदन संदेहो ॥१९॥ अति कूपजल संचयाद् आरोहति यः स्थलं पुरुषः । भवरहितः स वर्धते मेधागुण धारणादिभिः॥१३॥ गृहीत्वा यो विबुध्यते वीणां स्वमे हर्ष प्रतिहस्तः। कुलरूवसमानां (सहशां) स कन्यां परिणयति कृतपुण्यः ॥१४॥ आसन शयन यानं मदिरवस्त्रं विभूसणं यस्य । स्वमे दृढं दीयते स प्रामोति सर्व तो लक्ष्मीम् ॥१५॥ स्वमे शुक्रशोणितमूत्रपुरीषाणि लेदि यस्तुष्टः । छर्दि च स क्लेशाद् मुच्यते नास्त्यत्र संदेहः ॥१६॥ पुर्वोत्तरे ब्रजति दिशायांय वसति संगते याने । इच्छितमर्थ प्राप्णोति सपुरुषा जीवयोगे ॥१७॥ पज्वलित नगर शौलाग्र शिरसि संठिओ बुद्धो । खमे भवति राजा वचनमिदं भद्रयाहो ॥१८॥ सिर्मक (ल) करि नाथस्थितो यो जलधि तरति कथमपि खमे। तथा चैव च प्रतिबुध्यते भवति नरेन्द्रोन संदेहः११९॥ tentendemiconendado 0020020120tedcanoittan nadieniapanath For Prime And Personal use only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra स्वमाध्यायः www.Mobatrth.org अंगोवंगसणाहं नहरोम विवज्जियं सरीरं तु । सुमिणम्मि जस्स बुज्झइ सो लच्छि लहइ दइयंच ॥२०॥ सुमिणम्म जस्त छिनइ जीहा असिणावि तिक्खधारेण । रज्जं लहइ नरिंदो सेसावि लहंति लच्छिओ ॥२१॥ छत्तोवाणखग्गे सुमिणे लक्षूण जाई पंथम्मि । गंतूण एइ तुरियं कयकज्जो निययगेहमि ॥२२॥ नेहभंगे रोगो धणनासो होइ दंतपडणम्मि । संगिल्ल दाढिवानर संतासे भयं खु नरवणो ॥२३॥ दाहिण दिसाए वच्चइ घित्तूण करम्मि सामला नारी । रत्तंबररत्तविलेपणाय आलिंगए धणियं ॥ २४ ॥ खरकर हतुरिय जाणे आरूढ निहड्डियाण पडिबुद्धा। पावंति य मरणभये तिन्निवि अहवा महावसणं ॥ २५॥ अक दारुतरुग वालिमसाणेसु जो समारुहइ । सुमिणम्मि सोवि पावइ वसणं पुरिसो सकम्मेहिं ॥ २६ ॥ अङ्गोपाङ्ग सनार्थं नखरोम विवर्जितं शरीरं तु । खमे यस्य वुध्यते स लक्ष्मीं लभते दयितां च ॥२०॥ स्वमे यस्य छिद्यते जिहा असिनापि तीक्ष्ण धारेण । राज्यं लभते नरेन्द्रः शेषा अपि लभन्ते लक्ष्मीः ॥२१॥ छत्रोपानत्वङ्गान् स्वमे लब्ध्वा याति पथि । गत्वा - एति त्वरितं कृतकार्यो निजकगेहे स्नेहभंङ्गे रोगो धननाशो भवति दन्तपतने । दंष्ट्रि वानर - संत्रासे भयं खुनरपतेः दक्षिण दिशायां गच्छति गृहीत्वा करे श्यामला नारी । रक्ताम्बर रक्त विलेपना च आलिङ्गतेऽत्यर्थम् ॥ २४ ॥ खरकरभ सूर्य यानं आरूढ निघृष्टानां प्रतिबुद्धा । प्राप्नुवन्ति च मरणभयं त्रिण्यपि अथवा महाव्यसनम् ॥ २५ ॥ अतिशुष्क दारु तरुकपालि श्मशानेषु यः समारोहति । स्वमे सोऽपि प्राप्नोति व्यसनं पुरुषः स्वकर्मभिः ||२६|| ॥२२॥ ॥२३॥ For Private And Personal Use Only 12008000000000000000 Acharya Shn Kalasagarsuri Gyanmandr ४ Page #5 -------------------------------------------------------------------------- ________________ स्वमाय DDEDOOO0000000000ec0c0 1000003030800000000000000000000000 जावय रसोय सुमिणे निवडर गयणानु जस्स गेहम्मि।जलणानु कह विमुक्कं मुसंति चोराउतंगेह॥२७॥ गुरुपत्थरोवहाणो खायंतो दारुयं बराहेण । बोहिजह जइ सुमिणे तो वच्चइ अंतयघरम्मि ॥२८॥ उद्योरण खरसूयर निबद्धरहसठिओहु जो जाइ । दाहिण दिसं हयातो सो पिच्छइ झत्तिजमगेहं ॥२९॥ सुमिणम्मि जस्स गेह मुहजालं नियइ दिवसउ कहवि । अच्छेणय जीवेणय सोमुच्चइ पुन्नपरिहीणो॥३०॥ छारिल्लधाउरत्ता नग्गिद जटालमुंडमलमइला । भीसणरूवाय तहा सुमिणे दिवाउ पडिसिद्धा ॥३१॥ दत्तकणवीरमाला रत्तं सुत्तं च जस्स अगम्मि । बज्झइ सुमिणम्मि फुडं तं अंगं छिज्जए तस्त ॥३२॥ राइए पढमे जामे सुमिणो संवच्छरम्मि फलकारी । बीयम्मि कुणइ दिडो अट्टहिं मासेहिं सुहमसुह॥३३॥ यावकरसश्च स्वमे निपतति गगनादू यस्य गेहे । ज्वलनात् कथमपिमुक्तं मुष्णन्ति चारास्तु तद्गेहम् ॥२७॥ गुरुयस्तरोपधानो खादन् दारुकं वराहेन । बुध्यते यदि खप्ने ततो गच्छति-अन्तकगृहे . ॥२८॥ उष्टोरण खर शूकर निबद्ध रथ संस्थितो हु यो याति । दक्षिणदिशं हताशः स प्रेक्षते झटिति यमगेहम् ॥२९॥ स्वप्ने यस्य गेहे मुहजालं नियई दिवसतकथमाण । आश्चर्येण च जीवन च स मुच्यते पुण्यपरि होणः ॥३०॥ भस्मवदधातुरका नगेन्द्र जटाल मुंडमलमालना । भीषणरूपाश्च तहा स्वप्ने दिष्टास्तु प्रतिसिद्धा ॥३१॥ रक्तकणवीरमाला रक्तं सूत्रं च यस्य-अङ्गे । बध्यते स्वप्ने तदहं चिंचते तस्य ॥३२॥ रात्र्याः प्रथमे यामे स्वप्नः संवत्सरे फलकारी । द्वितिये करोति दृष्ट अष्टभिर्मासैः शुभम शुभम् tomoom0000000000000000000000000000000BODetdettetosoma Page #6 -------------------------------------------------------------------------- ________________ Shahain na Konam Acharya Sassagens Game राहए तइए यामे तइए मासम्मि कुणइ सुहमसुहं । गोसम्मि दिसालोए दिठो सुमिणो फलं देह॥३४॥ राज्या स्तृतीये यामे तृतीये मासे करोति शुभम शुभम् । उपसि? दिशालोको दृष्टः स्वप्नः फलं ददाति ॥३४॥ ®इति प्रथमः स्वप्नाध्यायः. स्वाध्यायः किचिसरिच्छाववधं(त) अहम होइ विवरीयं । तिविहं भणंति सुमिणं तमहं वुच्छ समासेण ॥१॥ अहतंपि वायपित्तोदएण सिंभेणवावि जीवगणे । अणुभूय दिट्ट चिंतिय जो एणं पिच्छए सुमिणं ॥२॥ एयाणं विवरीयं कहति उदयट्टिएण कम्मेण । सुहवसुहफलं वा पिच्छह ता सच्चयं होइ ॥३॥ अणुभूयदिट्टचिंताविवजितं कहव पिच्छए सुमिणं । तातयवत्थं जायइ उवहायं रक्खमाणस्स ॥४॥ पढमम्मि वासफलया बीए जामम्मि हुँति छम्मासा । तइयंम्मितिमासफला चरमे सज्जफला हुंति ॥५॥ किंचि सहशापवृत्तं अधर्म भवति विपरीतम् । त्रिविधं भणन्ति स्वप्नं तमहं वक्ष्ये समासेन ॥१॥ अर्थ तदपि वातपित्तोदयेन श्लेष्मेण वापि जीवगणे । अनुभूत दृष्ट चिन्तित योगेन प्रेक्षते स्वप्नम् ॥२॥ एतानों विपरितं कथयन्ति उदय स्थितेन क्रमेण | शुभमशुभफलं वा प्रेक्षते तावत् सत्यं (क) भवति ॥३॥ अनमत रष्ठ चिन्ता विवर्जितं कर्य अवप्रेक्षते स्वप्नम् । तावत्वलं जायते उपचार्य रक्षतः ॥४॥ प्रथम वर्षफलता द्वितीये या भवन्ति पड्मासाः। तृतीये मासफलता चरमे सद्य फला भवन्ति ॥५॥ 00 00 00 00 00 00 00 00 00 00 00 00 00 00 00 000 For Private And Personal use only Page #7 -------------------------------------------------------------------------- ________________ Shahin Athana Kanam Acharya S altar Gymmand स्वमाध्यायः B000OHDOHOONDORDPROCEDDEDUBDOBDO8009000000000000000000 आरोहणं गोविसकुंजरेसुंपासायसेलग्ग महादुमेसु । विट्टाणुलेवोरुहयं मयंच अगम्मगम्मं सुविणे सुवन्नं॥६॥ दहिछत्त सुमणचामर वत्थन्नफलंच दीवतंबोलं । संखसुवन्नं मंतं झओय लद्धो धणं देइ ॥७॥ सियछेयम्मि य रजं सत्थप्पहारेण अत्थसंजोग । रुहिरुग्गिरणं सुविणे नवरि नरिंदत्तणमुवेइ ॥८॥ पयपाणं कुंकुमविलेवणं अभंगणं च तिलेण । सुमिणं कुणइ य मरणं अहवा रोगुब्भवंगरुयं ॥९॥ असुइपलित्तं तं मजपाणयं गमणमागमणयं चेव । सुमिणयं महाफलयं पुव्वायरिएहिं संदिटुं ॥१०॥ हसिए रुइयं रुइयम्मि पवसणं जाण होई विवरयं । दहिछत्त सुमण चामर सयावलोयाम्म सिरिलाभो॥११॥ दाहिणकरम्मि सेयाहि मक्खणे दसणेय रुहिरस्स । रजं धणागमं वा लहइय वायं नरिदस्स ॥१२॥ आरोहणं गोवृषभकुञ्जरेषु प्रासाद शैलाम महाद्रुमेषु । विष्ठानुलेपो रुदितं मतं च अगम्यगम्यं स्वप्ने ॥६॥ दधिछत्र सुमनश्चामर वस्त्रानफलं च दीप तांबूलम् । शङ्कसुवर्णमन्त्रं ध्वजच लब्धो धनं ददाति ॥७॥ शिरच्छेदेच राज्यं शस्त्रम्हारेण अब्धसंयोगम् । रुधिरोदगिरणं स्वमे नवरि नरेन्द्रत्व मुपैति ॥८॥ पयःपानं कुङ्कुम विलेपनं अभ्यञ्जनं तिलेन । स्वम करोतिच मरणम् अथवा रोगोद्भवाङ्गरुतम् ॥९॥ अशुचि प्रदीप्तं तद् मद्यपानकं गमनमागमनकं चैव । खमं महाफलकं पूर्वाचार्यैः संदिष्टम् ॥१०॥ हसिते रुदितं रुदिते प्रवसनं जानीहि भवति विपरीतम् । दपिछत्र सुमनश्यामर शताबलोके श्री लाभ ॥११॥ दक्षिणकरे श्वेताहि भक्षणे वशनेच रुधिरस्य । राज्यं धनागमं वा लभते च वासं नरेन्द्रस्य ॥१२॥ 30000000000000000000000000000000000000000000000000000 For Private And Personalite Only Page #8 -------------------------------------------------------------------------- ________________ Shri Maharan Adana Koncm wim.inbatrm.arg Acharya Shm.kalassagarsunGyammandir सिरे सयसहस्सं तु सहस्सं बाहुभक्खणे । पाए पंचसओ लाभो माणुसामिसभक्खणे ॥१३॥ दारग्गल सिजासार भंजणे दारिया विणा सिज्जा। पियमाइपुत्तमरणं अंगछिज्जं वियाणिज्जा ॥१४॥ स्वाध्याय सिंगीणं दाढीणं उवद्दवो कुणइ नूणरायभयं । पुत्तो य पइटावा नियय भुया पाश बंधेसु ॥१५॥ सुमिणेय चंदपियणे नाणमहिजेइ सूरपियणे य । पावेइ रजलाभं रविमंडल मंदपुन्नो वि ॥१६॥ सायर पियणेय पावेइ मेइणि तरणम्मि य गयं दुक्खं । रत्तवसणोय सुमिणे गायतो निच्छयं मरइ ॥१७॥ व गायतं नच्चतं हसमाणं चुप्पडं व अप्पाणं । दणट्ट सुमिणसमए चिंतेसु उवाट्टियं अशिवं ॥१८॥ नइसरतरणं तरवरविलग्गणं गोविसम्मि वा चडणं । उत्तुंगपव्वयारोहणं च पिच्छंति सुहभागी ॥१९॥ शिरसि शतसहस्रं तु सहस्रं बाहुभक्षणे । पादे पंचशतो लाभो मानुषामिषभक्षणे ॥१॥ द्वारार्गल शय्या सीस्मजने दारिका विनश्येत् पितृमातृपुत्र मरणं अङ्गच्छेद्य विजानीयात् ॥१४॥ शुद्धीनां वंष्ट्रिणां उपद्रवः करोति नूनं राजभयम् । पुत्रश्च प्रतिष्ठा वा निजक भुजापाश बन्धेषु... ॥१५॥ खमे चं चन्द्रपाने ज्ञानमध्येति सूर पाने च । पामोति राज्यलाभं रविमण्डलमन्द पुण्योऽपि ॥१६॥ सागर पाने च प्रामोति मेदिनी तरणे च गतं दुःखम् । रक्तवसनश्च खमे गायन निश्चयं म्रियते ॥१७॥ गायन्तं नृत्यन्तंहसमानं लिप्तं च आत्मानम् । दृष्टा स्वमसमये चिन्तय-उपस्थितं अशिवम् ॥१८॥ HDनासरतरणे तरुवर- विलगनं गो वृषे या चटनम् । उत्तुङ्ग पर्वतारोहणं च प्रेक्षन्ते सुखमागिनः ॥१९॥ 00 00 00 00 00 00 00 00 00 00 00 00 00 00 00 00 00 For PrAnd Personal use only Page #9 -------------------------------------------------------------------------- ________________ Q-008000000000000000NOEDO80090080050Q8003008008000008000 मणुयस्स सेयवत्थस्स दंसणे सया कालं / रत्चवडखवणयाणं मरणं पुण दसणं होई // 20 // गयवसहहंससारस सिहिमच्छजुएण मंसहत्थेण / सुमिणम्मि दिवमित्ते होई धणं सुक्खसंपत्ती // 21 // आसणे सयणे जाणे सरीरे वाहणे हेगी / चलमाणे विबुज्झिज्जा सिरीतस्स समंतओ // 22 // करहतुरंगे रिच्छम्मि वा ससे देव हसिव कंपे वा / मरणं महाभयं वा सुमिणेय दिट्टे वियाणाहि॥२३॥ पल्लंक कमलचंदन वसणजुए देवपूयन्हवणे वा / सुहसाहुदंसणम्मिय उत्तमफल संपया रुग्गं // 24 // इय पुव्व समजिय पुन्नपाव परिणामफलावसेसेण / पिच्छंति तारिसं चिय जारिसयं वेइयव्वंति // 25 // गयणम्मि गहा सुयणम्मि सुमिणया सुमिणया वणग्गेसु / तहवाहरंतिपुरिसं जह दिट्ठ पुत्वकम्मेहि॥२६॥ मनुजस्य श्वेतवस्त्रस्य दर्शने सदा कालम् / रक्तपट क्षपणता च मरणं पुनो दर्शनं भवति // 20 // गजवृषभहंस सारस शिखिमत्स्य युगेन मांस हस्तेन / खमे हष्टमात्रे भवति धनं सौख्यसंप्राप्तिः // 2 // आसने शयने याने शरीरे वाहने गृहे / चलन्नपि बुध्येत् श्रीस्तस्य समन्ततः // 22 // करभतुरङ्गे ऋक्षे वा शशे देवहसित कम्पे वा / मरणं महाभयं वा स्वमे च दृष्ठे विजानी हि // 23 // पाठक कमलचंदण बसणजुए देवपूयन्हवणे वा ! सुभ्रसाहु दसणम्मिय उत्तमफल संपदारोग्यम् // 24 // // 8 इति पूर्व समर्जित पुण्य पाप परिणाम फल विशेषेण / प्रेक्षन्ते तादृशकमेव यादृशकं वेदितव्यमिति // 26 // गगने ग्रहाः स्वपने स्वप्नाः शकुनका वनाग्रेषु / तथा वा हरन्ति पुरुषं यथा (रष्ट) दिष्टं पुर्व कर्मभिः // 26 // // द्वितीय स्वाध्यायः समाप्त // SARDOBOORDIEO IN0000000000000000020 JANOR00000000000st Qaotee