________________
Shri Maharan Adana Koncm
wim.inbatrm.arg
Acharya Shm.kalassagarsunGyammandir
सिरे सयसहस्सं तु सहस्सं बाहुभक्खणे । पाए पंचसओ लाभो माणुसामिसभक्खणे ॥१३॥
दारग्गल सिजासार भंजणे दारिया विणा सिज्जा। पियमाइपुत्तमरणं अंगछिज्जं वियाणिज्जा ॥१४॥ स्वाध्याय
सिंगीणं दाढीणं उवद्दवो कुणइ नूणरायभयं । पुत्तो य पइटावा नियय भुया पाश बंधेसु ॥१५॥ सुमिणेय चंदपियणे नाणमहिजेइ सूरपियणे य । पावेइ रजलाभं रविमंडल मंदपुन्नो वि ॥१६॥
सायर पियणेय पावेइ मेइणि तरणम्मि य गयं दुक्खं । रत्तवसणोय सुमिणे गायतो निच्छयं मरइ ॥१७॥ व गायतं नच्चतं हसमाणं चुप्पडं व अप्पाणं । दणट्ट सुमिणसमए चिंतेसु उवाट्टियं अशिवं ॥१८॥
नइसरतरणं तरवरविलग्गणं गोविसम्मि वा चडणं । उत्तुंगपव्वयारोहणं च पिच्छंति सुहभागी ॥१९॥ शिरसि शतसहस्रं तु सहस्रं बाहुभक्षणे । पादे पंचशतो लाभो मानुषामिषभक्षणे ॥१॥ द्वारार्गल शय्या सीस्मजने दारिका विनश्येत् पितृमातृपुत्र मरणं अङ्गच्छेद्य विजानीयात् ॥१४॥ शुद्धीनां वंष्ट्रिणां उपद्रवः करोति नूनं राजभयम् । पुत्रश्च प्रतिष्ठा वा निजक भुजापाश बन्धेषु... ॥१५॥ खमे चं चन्द्रपाने ज्ञानमध्येति सूर पाने च । पामोति राज्यलाभं रविमण्डलमन्द पुण्योऽपि ॥१६॥ सागर पाने च प्रामोति मेदिनी तरणे च गतं दुःखम् । रक्तवसनश्च खमे गायन निश्चयं म्रियते ॥१७॥
गायन्तं नृत्यन्तंहसमानं लिप्तं च आत्मानम् । दृष्टा स्वमसमये चिन्तय-उपस्थितं अशिवम् ॥१८॥ HDनासरतरणे तरुवर- विलगनं गो वृषे या चटनम् । उत्तुङ्ग पर्वतारोहणं च प्रेक्षन्ते सुखमागिनः ॥१९॥
00 00 00 00 00 00 00 00 00 00 00 00 00 00 00 00 00
For PrAnd Personal use only