Book Title: Swapnadhyaya Author(s): Bhadrabahuswami, Publisher: Bhadrabahuswami View full book textPage 3
________________ Shri Maharan Adana Koncm www.inbatrtn.arg Acharya Shr a garsur Gyanmad वमाध्याय 00000000000000000000000000000000000000200500gndattatition अइ कूवजलसंचयाओ आरुहइ जो थलं पुरिसो। भयरहिओसोवडइ मेहागुणधारणाइहिं च ॥१३॥ चित्तूण जो विउज्झइ वीणं सुमिणम्मि हरिसपडिहत्थो। कुलरूवसलिण्णं सो कन्नं परिणेह कयपुन्नो॥१४॥ आसणसयणं जाणं मंदिरवत्थं विभूसणं जस्स । सुमिणमि दढं दिथई सोपावह सव्वओ लच्छि॥१५॥ सुमिणम्मि सुक्कसोणिय मुत्तपुरीसाइं लिहइ जो तुट्रो। छडिंचसो किलेसोउ मुच्चइ नस्थित संदेहो ॥१६॥ पुव्वुत्तराइ वंच्चइ दिसाइ जो वसइ संगए जाणे । इत्थियमत्थं पावइ सो पुरिसो जीव लोगम्मि ॥१७॥ पज्जलियनयर सेलग्ग सिहरम्मि संठिओ बुद्धो । सुमिणम्मि होइ राया वयणमिणं भद्दबाहुस्स ॥१८॥ निम्मय(ल)करिनाहठिओजोजलहि तरेइ कहविसुमिणम्मि। तहचेवय पडिबुज्झइ होइ नरिंदन संदेहो ॥१९॥ अति कूपजल संचयाद् आरोहति यः स्थलं पुरुषः । भवरहितः स वर्धते मेधागुण धारणादिभिः॥१३॥ गृहीत्वा यो विबुध्यते वीणां स्वमे हर्ष प्रतिहस्तः। कुलरूवसमानां (सहशां) स कन्यां परिणयति कृतपुण्यः ॥१४॥ आसन शयन यानं मदिरवस्त्रं विभूसणं यस्य । स्वमे दृढं दीयते स प्रामोति सर्व तो लक्ष्मीम् ॥१५॥ स्वमे शुक्रशोणितमूत्रपुरीषाणि लेदि यस्तुष्टः । छर्दि च स क्लेशाद् मुच्यते नास्त्यत्र संदेहः ॥१६॥ पुर्वोत्तरे ब्रजति दिशायांय वसति संगते याने । इच्छितमर्थ प्राप्णोति सपुरुषा जीवयोगे ॥१७॥ पज्वलित नगर शौलाग्र शिरसि संठिओ बुद्धो । खमे भवति राजा वचनमिदं भद्रयाहो ॥१८॥ सिर्मक (ल) करि नाथस्थितो यो जलधि तरति कथमपि खमे। तथा चैव च प्रतिबुध्यते भवति नरेन्द्रोन संदेहः११९॥ tentendemiconendado 0020020120tedcanoittan nadieniapanath For Prime And Personal use onlyPage Navigation
1 2 3 4 5 6 7 8 9