Book Title: Swapnadhyaya
Author(s): Bhadrabahuswami, 
Publisher: Bhadrabahuswami

View full book text
Previous | Next

Page 2
________________ Shirt M aintana and BretsABAR स्वमाध्याय विवाउरमाण दिसीचकं । मनं विट्ठालेवोअगम्ममान अह मञ्झम्मि नियमुत्तेपुरीसं सुमिणयम्मि आयडिऊण हत्थेहिं । जो किर बुज्झइ पुरिसो रज्जसिरिं सोऽवि पावेइ॥६॥ लिंगभगसीसछेया नरनारीणं हवंति सुहफलया। सोहग्गभोगसंपयघणा वहा नूणं सुमिणम्मि ॥७॥ आरोविऊण धणुहं जीवरवाउरमाण दिसीचकं । जो.हणइ सत्तुसिन्नं सो पावइ संपर्य विउलं ॥८॥ ण्यवसहसेलपासाय वरतरुरोहणं किलपसत्थं । रुन्नं विट्ठालेवोअगम्मगमणं च सुमिणम्मि ॥१॥ जो किस दाहिणहत्थे पंडुरखण्णेण खजए अहिणा । लहइ सहस्समणूणं दिणान अट्टण्ह मज्झम्मि॥१०॥ फलगभिण खीरदुमं आरूढो तत्थ चेव एगागी। जो बुज्झइ सो तुरियं धणसिद्धिं पावइ सुमिणम्नि॥११॥ विमणो आम मंसं पायाइसुतह. नराण खायंतो । पडिबुज्झइ पंचसए पावइ सीसम्मि जा रजं ॥१२॥ निजमूत्रपुरीषं खमे आकृष्य हस्ताम् । यः किल बुध्यते पुरुषो राज्यश्री सोऽपि प्रामोति ॥६॥ लिंगभगशीर्षछेट्वा नरनारीणां भवन्ति सुखफलकाः । सौभाग्यभोगसंपद धनावहा नून स्वमे ॥७॥ आरोपयित्वा धनुषं जीवखातुरायमान दिक्चक्रम् । यो हन्ति शत्रु सैन्यं स प्रामोति संपदं विपुलाम् ॥८॥ गजवृषभशैल प्रासाद वर तरु रोहणं किल प्रशस्तम् । रुदितं विष्ठालेपश्च गम्यगमनं च खमे ॥९॥ यः किल दक्षिणहस्ते पाण्डरवर्णेन वाचतेजहिना । लभते सहस्रमन्नं दिनाना मष्टानां मध्ये ॥१०॥ फलगर्भि. क्षीरद्रुमं आरूढो तत्र चैव एकाकी । यो वुध्यते स त्वरितं धनऋद्धिं प्रामोति स्वमे ॥११॥ विमना आमं मांसं पादादिषु तथा नराणां खादन प्रतिबुध्यते पञ्चशतं प्रामोति शीर्षे यावद् राज्यम् ॥१२॥ BAROOHDDEDDH0THI 0 100000500000000000000000000800RDOION or And Personal use only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9