Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 8
________________ T तावेति साङ्ख्यमतं निरस्तम् ॥ १४ ॥ अथात्मानमाह संति पंच० X X X X ( सू० ) ।। १५ ।। व्याख्या - सन्ति पञ्च महाभूतानि इद्दास्मिन् संसारे ' एकेषां ' आत्मपष्टवादिनां सालानां वैशेषिकाणां च एतदाख्यातं भूतान्याख्यातानि वा । ते पुनर्वादिन एवमाहुः यद्भूतानि आत्मषष्ठानि - आत्मा पो येणं वान्यात्मानि पाश्चिद्वादिनामनित्यानि भूतान्यात्मा च न तथा एपामित्याह-आत्मा लोकश्च पृथिष्यादिरूपः शाश्वतो नित्यः ।। १५ ।। शाश्वतत्वमेवाह दुहतो ते ० x X ( सू० ) ॥ १६ ॥ व्याख्या- 'ते' भूपदार्थ आनपष्ठा उभयतो ' निर्हेतुकसहेतुकविनाशाभ्यां न विनश्यन्ति बौद्धानां नते घटादिवस्तु हेतुं विनाऽपि क्षणे क्षणे विनश्यति, वैशेषिकाणां तु लकुटादियोगेन घटादीनां विनाशः तेन द्विविधेनापि विनाशेन लोकात्मनोर्न विनाश इति तात्पर्यार्थः । यदिवा द्विरूपाचेतनाचेतनस्वभावान विनश्यन्ति, आत्मा चेतनस्व मात्रा विनश्यति, पृथिष्याद्या लोकाचावेतनस्वभावान्न विनश्यतीति न चोत्पद्यतेऽसत्-अविद्यमानं सर्वेऽपि महत्राः सर्वथा नियतिमात्र नित्यत्वमागताः - प्राप्ताः || १६ || अथ बौद्ध मतमाह - पंचखंधे० X X X • X ( सू० ) ॥ १७ ॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 413