________________
च सेवते, अपमर्थः आधाकर्मादिलवेनाऽपि संसृष्टं परकृत्तमल्लाहार यो मायेन् , सोऽपि द्विपक्षासेवी स्यात् , किं पुन: स्वयमाहारं निष्पाद्य ये शाक्यादयो भुजते ते सुतरी द्विपश्चासेक्निः स्युरित्यर्थः। अक्षा द्विपश्मीर्यापथं माम्यायिक वा बद्धनिकाचित मे वा कर्म, तरसेविनः परतीथिकाः सध्या वा स्यूरिति ॥ १ ॥ अथ तगोजिनां विपाकं दृष्टान्ते नाह
तमेव अविआणता० x x x (सू०) ॥२॥ उदयस्स xx x (सू०) ॥३॥ व्याख्या-तमाधाकर्माापभोगदोषमविजानन्तो 'विषमे' कर्मचन्थे संसारे वाऽकोविदाः-कथं कर्मपन्धः स्यात्कथं चन स्यात् कथं संसारार्णवस्तीर्यत इत्यत्रानिपुणा दाखिनः स्वः। ग्रान्तमाइ-मत्स्या यथा 'वेसालिअघि विशाला समुद्रस्तत्र मवा विशालारूयजातिमवा या विशाला एक वा वैज्ञालिका-वृहरीरा 'उदकस्य' जलस्याभ्यागमे समुद्रवेलायां सत्यां उदकस्य प्रभावेन नदीमखमागता पुनवेलापगमे जले शुष्कवेगेनाऽअगले सति दरकारेश्च पक्षिविशेरन्यैश्वामिपार्थि भिर्विलुपमानास्ते दुखिनो मत्स्या 'घात' विनाशं यान्ति-प्राप्नुवन्तीति श्लोकद्वयार्थः ॥ २॥३॥ दार्शन्तिकयोजनामाह
एवं तु समणा० x x x (सू.)॥ ४ ॥ . व्याख्या--एवमे के श्रमणाः शाक्यादयः स्वगृध्या का वर्तमानमेव सुर्ख इहलोकमुलमाधाकर्माग्रुपमोगजमेषितुं शीलं येषां ते वर्तमानमुलैषिणो शालिका मत्स्था इन 'पातं ' विनाअमेयन्त्यऽनन्तनो यास्यन्ति बहवार संसारे भ्रमिष्यन्ति दुास्वमनुभवन्तः ।। ४ ।। अथापराबानिमतमाह