Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
व्याख्या -' नानाविधानि ' अनेकप्रकाराणि दुःखानि अनुभवन्ति पुनः पुनः संसारचक्रशले मृत्युव्याधि जराभिशकुले - व्याप्ते ।। २६ ।। तेषां दुःखफलमुपसंहारं चाह
उच्चावयाणि० X X X ( सू० ) ॥ २७ ॥
व्याख्या--' उच्चावचानी 'ति अघमोचमानि स्थानानि ' गच्छन्तो ' भ्रमन्तो गर्मागर्म मेध्यन्ति - यास्यन्यनन्तनः । नायपुत्ते 'सि' ज्ञातः ' सिद्धार्थश्वत्रियस्तस्य पुत्रः श्रीमहावीरो जिन एत्रमुक्तवान् इति । ब्रवीमीति सुधर्मास्वामी जम्बूस्वामिनं प्रत्याहेति ॥ २७ ॥
इति श्रीसूत्रकृते द्वितीयाने प्रथमाध्ययने प्रथमोद्देवकन्याख्या सम्पूर्णा ॥ १ ॥
उक्तः प्रथमोद्देशः, अथ द्वितीयोदेशकः कथ्यते । तस्थायमर्थ सम्बन्धः आद्योदेश के भूतवादा[य]दिमतं प्रदर्श्य निराकुर्त इहाप्यवशिष्टं तदेवोपद निराक्रियत इत्यनेन सम्बन्धेनागतस्थास्योद्देशक्रस्य सूत्रं यथा
आघायं पुण० X X X ( सू० ) ॥ १ ॥
?
व्याख्या - पुनः 'एकेषां' नियतिवादिनामे तदारूपात आख्यानमित्यत्र मावे क्त प्रत्ययः, उद्योगे च "वा क्लीच " इति कर्त्तरि पष्ठी । ततश्च नियतित्रादिभिरिदमाख्यातमित्यर्थः । किं तदित्याह -' उववण्ण 'त्ति ' उपपत्रा युक्त्या घटमानाः 'पृथक ' अनेके जीवाः जीवसच्चे पञ्चभूततच्छरीरवादिपतं निराकृतं पृथगित्यनेन आत्माऽद्वैतवादिनिरापश्च ।

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 413