Book Title: Sutrakrutangsutra Dipika Author(s): Harshkulgani, Publisher: ZZZ Unknown View full book textPage 6
________________ स्वीक्रियत एव, तस्किमिति परमतमाश्रित्य सूत्रमिदमुच्यते ? इत्याशायामाइ-'संति 'ति-'मनि' विद्यन्ते जीवाः ।। शरीरं यावत् , शरीराभावे तु न मन्ति, एतदेवाह-'पिचा न ते संति' प्रेत्य' परलोके ते जीवा न सन्ति, तेषां मते शरीराद्भिन्नः परलोकयायी न कश्चिदात्माख्यः पदार्थोऽस्तीति जैनेभ्यो भेदः । किमित्येवं ते मन्यन्त इत्याह-'णस्थि सत्तोवाइआ' औपपातिका-भवाद्भवान्तरगामिनः सचाः प्राणिनो 'नधि ति न संति । ननु भूतवादिनोऽस्य च तजीव -तच्छरीरवादिनः को भेद ? इत्यत्रोच्पने-भूतवादिनो भृतान्येव कायाकारपरिणतानि धावनचलनादिक्रियां कुर्वन्ति, अस्य तु कायाकारपरिणतेभ्यो भूनेम्पवेतनाख्य आत्मोपद्यते अभिव्यज्यते वा तेम्बश्वाऽभिन्न इत्यनयोर्विशेष: ॥ ११ ॥ तन्मतमेवाह नस्थि पुण्णे व० x x x (सू०)॥ १२ ॥ ___ व्याख्या-नास्ति पुण्यं पापं च नास्ति, अतो [नास्ति ] अस्माल्लोकान् परोऽन्यो लोकः परलोको, या धुमपापानुभत्र इति । अत्र हेतुमाह-शरीरस्य विनाशेन देहिन' आत्मनोऽपि विनाशोऽभावो भवति तथा च दर्पते वन्मतलेशो, यथास्वभावादेव जगद्वैचित्रपं, यदुक्तम्-"कस्य च तीक्ष्णत्वं, मयूरस्य विचित्रना। वर्णाश्च ताम्रन्हानां, स्वभावेन भवन्ति हि ॥१॥" इति ॥ १२ ॥ अथाक्रियावादिमाह कुवं च० x x x (सू०)॥ १३ ॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 413