Book Title: Sutrakrutangsutra Dipika Author(s): Harshkulgani, Publisher: ZZZ Unknown View full book textPage 5
________________ | वयवी, स च एकोऽपि यथा नानारूपः सरित्समुद्र पर्वतनगरग्रामाद्याधारतया विचित्रो दृश्यते, निम्नोन्नतमृदुकठिनरक्त- |) पीतादिभेदेन वा दृश्यते, न च तावता पृथिवीत्वस्यैकस्य भेदो भवति, एवं मो! इति परामन्त्रण, करस्नोऽपि चेतनाचेतनरूपो लोक एको विद्वान् एक एवात्मा विद्वान् ' ज्ञानपिण्डः पृथिव्यादिभूनाकारतमा नाना दृश्यते, न च तावता । तस्यै कस्यात्मतन्त्रस्य भेदो भवति ॥ २ ॥ अस्योत्तरमाह--- पत्रमेगेति० x x x (सू०) ॥ १०॥ __ व्याख्या-एकमात्माद्वैतवादमाश्रिता एके जल्पन्ति 'मन्दा' जडाः, मन्दत्वं चैतेषां युक्तिविकलजीत्राद्वैतपक्षा॥ श्रयणात् । तथाहि योक एवात्मा स्यात्तदा एके कृषीवलादय आरम्भे जीवहिंसात्मके 'निश्रिता' आसक्ताः स्वयं पापं | | कृत्वा तीवं नारकादि दुःखं निगच्छइ'त्ति आर्ष बाबहुवचनार्थे एकवचनं, निश्चयेन गच्छन्ति, त एवारम्भ सक्का, नान्ये । इत्येतम्भ स्यात् यद्येक एवात्मा स्यात्तदा केनाप्पशुभे कर्मणि कृते सर्वेषां दुःखं स्यान्न चैवं दृश्यते, तस्मादेक एवात्मेति , ] न युक्तम् ।। १० । साम्प्रतं तीव-तच्छरीर-वादिमतं पूर्वपक्षयन्नाह पत्ते कसिणे० x x x (सू०)॥ ११ ॥ व्याख्या--'प्रत्येक ' प्रतिरीरमात्मानः ‘कृत्स्नाः ' सर्वेऽपि ये 'बाला' अज्ञा ये च पण्डितास्ते सर्वेऽपि पृथग् व्यवस्थिताः, नहि एक एवात्मा सर्वव्यापी स्वीकार्य:, बालपण्डितादिविमामाऽभावप्रसङ्गात् । नन्वेवमात्मबहुत्वं जैनैरपिPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 413