Book Title: Sutrakrutangsutra Dipika Author(s): Harshkulgani, Publisher: ZZZ Unknown View full book textPage 3
________________ वान लुप्यते, ममत्वजनितेन कर्मणा बाध्यते 'बालो' मलः, निवेदितवादन्येषु च 'मूर्छितो' ममत्वाल इत्यदः ॥ ४ ॥ किं जानन् बन्धनं त्रोटयतीत्यस्योत्तरमाह वित्तं सोयरिआ० x x x (सू०)॥५॥ म्याख्या-'वित्तं' द्रव्य, तच्च सचित्तमचित्तं वा, सौदर्या भ्रात मगिन्यादयः, सर्वमेतद् वित्तादिकं संसारे पीडयमानस्य जन्तोर्न त्राणाय न रक्षणाय भवतीति, एतत् 'सङ्ख्याय' ज्ञात्वा तथा जीवितं स्वल्पमिति सङ्ख्या परिझया ज्ञात्वा । प्रत्याख्यानपरिक्षया प्रत्यारूयाय कर्मणः सकाशात् 'यति ' अपगच्छ यसो, तुनिधये, होदेव, यदि वा 'कर्मणा' क्रियया संयमानुष्ठानरूपया बन्धनात् त्रुट्यति-कर्मणः पृयम् भवतीत्यर्थः ॥ ५॥ स्वसमयं प्रतिपाद्य परसमयं प्रतिपादयितुकाम आइ __एए गंथे. x x x (सू०)॥ ६ ॥ व्याख्या-'एतान् ' पूर्वोक्तान् 'मन्थान् ' सूत्रार्थान् व्युत्क्रम्प' परित्यज्य 'एके' केचित् श्रमगाम गाः, श्रमणाः शाक्यादयो ब्राह्म पाच 'अपाणंता' परमार्थमजानाना 'विउस्तिप्रति विविधनुत्प्रावल्पेन 'सिवा' बद्धाः स्वसमयेषु प्रतिबद्धाः सन्तः कामेषु च सका वर्चन्त इति ।। ६ ॥ साम्प्रतं नास्तिकमतमाश्रित्याह संति पंच० x x x (सु०) ॥ ७॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 413