Book Title: Sutrakritanga Churni
Author(s):
Publisher:
View full book text
________________ करिस्तानो, पव्वव्या विय संता समेव वादंवदंतियथा-वयं अणारा अकिंचा जाव पावकम्मणो करिस्मामी। उक्तंच-अतीते सरहस्य" - इत्यादि / एवं ते कुकुडा पापण्डेमानित्य एमेव पचन-पाचममादि एसु हिसासु पावकम्मेनु अप्पणा अप्पारविरक्षासयमाइयंति, जवंत अगाराई सचित्तकम्माई हिरणादियं लि अदत्तमादियंति, अण्णीहि अादिआवेति, आदियंत अण्णे] समणुजालि| सालाब हला अजिसिदिआजहा पयजादीणि तिविहकरणे णा SS दिअंति, एवमेव इस्थिकामा पवणा देसु इस्थिकाइएसु कामसु मुच्छिता,जहा मुच्छितो किंचि जाण इ एवं नै मुच्छिता इव न तत्र दोषान् पश्यन्ति ! गृहाः ल भिलाषिणःगन्यिताःबद्धाः, न लेभ्योऽपसर्पन्ति अज्झौववाती लीनाभिनिवेशा कामस्य वित्तं च वपूर्वयोति मूलम् इति कृत्वा | कामसाधनस्वपि लुळा तेषुलासुच रक्ताः तत्स्यनीकभूतै विरामनसि चकाउपकार (1 "यति,परेहिया कृत्वाताम्यामेव राग-द्वेषाभ्योछादितममरत्वादब्धाः (दन्धाः) जी अप्पाणं समुच्छेदिति,कुतः१ काम-भीगतृष्णा पङ्कात् / पराः तच्छिष्याः तब्बइस्त्तिाई।णी अण्णा पाणाई एक समुच्छेदिति। अहवा-सैसिं लोगाइलिगामसारी चैव प्रस्थि, किं पुण मोक्यो ?, टन नयुक्त वक्तुं नौ अपाणे समुच्छेदिति'उच्यते-केणापि प्रकारेणासझावनेनेत्यर्थ समुच्छेदो नाम विनाशः, अभावकरणमित्यर्थः। एवं विप्रल पत्तो ऽप्यात्मनः अभावंकर्तुमसम्म कथाम मनूकम्-"जातिस्मरणात् स्तमाभिलापात पूर्वा-ऽपरागमना-SS Tमानात्" C ] इत्येवमादिभिः सरीरी जीवा ते एवं महामहिमोहिता पहीणा पुबसंजोगं गृहावास णातिसंजोग वा आरिओ समम्मी ,
Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 284