Book Title: Surchandra Charitram Author(s): Vardhamansuri Publisher: Hiralal Hansraj Shravak View full book textPage 5
________________ বন্তি मरचंद्र ॥३॥ Pawar तन्दनौ सूरचन्द्राख्यौ तस्याभूतां मतौ सताम् । सूरचन्द्राविवोन्निद्रानन्दं कर्तुमिदं जगत् ।।८।। अर्थः-आ जगतने प्रगटरीते आनंद करवाने सूर्य अने चंद्रसरखा, अने सज्जनोने माननीक एना, ते राजाने मूर अने चंद्र नामना बे पुत्रो हता. ॥८॥ ज्येष्ठे श्रेष्ठगुणभ्रान्त्या विभ्राणः स्नेहविभ्रमम् । स तम्मै मनवे राजा युवराजपदं ददौ ॥९॥ ___ अर्थः-म्होटामा उत्तम गुणो होय, एवी भ्रमणाथी तेपर स्नेह विलासने धारण करनारा ते शत्रुनयराजाए ते मूरनामना पुत्रने युवराजनी पदवी आपी. ॥९॥ चन्द्रस्य तु महीन्द्रेण न वृत्तिरपि निर्ममे । ततः स चिन्तयामास स्वावासशयनो निशि ॥१०॥ ____ अर्थः-चंद्रनामाना ते न्हाना पुत्रनी तो राजाए कई आजीविका पण करी आपी नही, तेथी पोताना आवासमां मूतो मूतो ते रात्रिए विचारवा लाग्यो के, ॥१०॥ सूरोऽद्य विदधे राज्ञा युवराजः स्वयं मुदा । न पत्तिरप्यहं वृच्या पितुर्मोहः कियानहो ॥११॥ ___अर्थ:-राजाए पोते आजे हर्षथी मरने तो युवराज बनाव्यो, अने मने आजीविका जेटलं पण न आप्यु. अहो ! पिताजीनी केटली गेरसमज छे? ॥११॥ पराभूतस्य तद्राज्ञा स्थातुं मेऽत्र न युज्यते । कलभः किं वसेयूथे यूथेशेनापमानितः ॥१२॥ अर्थः-माटे राजाए तिरस्कारेला एवा मारे अहीं रहे, लायक नथी, केमके यूथनायकथी अपमान पामेलो युवान हाथी रों SKRIRANA i l-CARRIAPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18