Book Title: Surchandra Charitram
Author(s): Vardhamansuri
Publisher: Hiralal Hansraj Shravak

View full book text
Previous | Next

Page 6
________________ सूरचंद्र 118 11 6 पछी ते यूथमां रहे छे? ॥१२॥ एवं विचिन्त्य निस्तन्द्रञ्चन्द्रः सान्द्रपराभवः । अचलद्गलितस्नेहः स्वगेहान्निय्यलक्षितः ||१३|| अर्थ:- एम विचारीने अत्यंत दुभायेलो ते चंद्रकुमार (कुटुंबपते) स्नेहरहित थइने गत्रिए कोइने जणाच्याविना छुपीरीते पोताने रथी सावधान योथको चाली निकळयो. ॥१३॥ चित्तावेशतक्लेशः स्वदेशत्यागरागभृत् । कुमारः सुकुमारोऽपि दुरे देशान्तरेऽविशत् ॥१४॥ अर्थ:-- हृदयना उत्साहथी दूर थयेल के क्लेश जेनो, अने पोताना देशनो त्याग करवामां आनंद मानतो. एवो ते चंद्रकुमार सुकुमाल छतां पण दूर देशांतरमां दाखल थयो. ॥१४॥ रत्नपत्तनमित्यत्र पतनं विद्यतेऽद्भुतम् । तदुद्यानसमीपेऽस्थाच्चन्द्रः श्रान्तस्तरांस्तले ॥१५॥ अर्थ:- हवे अ रत्नपत्तन नामनुं अद्भुत नगर है, तेना उद्यानपासे आवेला एक वजनी नीचे था की गयेलो ते चंद्रकुमार बैठो. श्रुतिपेयं स्वरं श्रुत्वा ततस्तदनुसारतः । विशन्नाराममद्राक्षीचन्द्रः माधुं सुदर्शनम् ॥ १६ ॥ अर्थः- पछी कर्णमां सांभळवा लायक ध्वनि सांभळीने, तेने अनुसारे ते उद्यानमां दाखल थतां ते चंद्रे सुदर्शननामना मुनिने जोया. सभागर्भावनौ नत्वा तत्त्वार्थादेशकं मुनिम् । तन्मुखादिति शुश्राव स धर्म भावपावनः ||१७|| अर्थः- समानी वचली भूमिमां [बेसीने] तत्वार्थनो उपदेश देता ते मुनिराजने नमीने, तेमना मुखथी पवित्र भाववाळीते चंद्रकुमार नीचेमुजब धर्मदेशना सांभळवा लाग्यो. ॥१७॥ चरित्रं ॥ ४ ॥

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18