Book Title: Surchandra Charitram
Author(s): Vardhamansuri
Publisher: Hiralal Hansraj Shravak

View full book text
Previous | Next

Page 16
________________ सूरचंद्र ॥ १४ ॥ करीने दीक्षा लीधी. ॥ ६३ ॥ विरराज स राजर्षिस्तपस्तपनतेजसा । ततोऽगादिवमुद्दामसंमदामृतदीर्घिकाम् ॥ ६४ ॥ पछी ते चंद्रराजर्षि तपरूपी सूर्यना तेजथी दीपत्रा लाग्या, अने त्यारपछी अति उपरूपी अमृतनी वात्र सरखा देवलोकमां ते गया. विवर्धिष्णुविरोधदुर्धरौ तौ तु सिन्धुरौ । आद्यं दुःखसरसास्वादकरकं नरकं गतौ ।। ६५ ।। अर्थ :- विशेष प्रकारे वृद्धि पाममा वैरना मोजांओथी उद्धत थयेला ते बन्ने हाथी ओ तो, दुःखरसना स्वादना भाजन (कर्मइल) सरखी पेहेली नरकमां गया. । ६५ । तद्वद्वृत्तौ च तौ लब्धजन्मानौ पापयोनिषु । अनन्तभवसंतमात्मानौ संचरतोऽभितः ।। ६३ ।। अर्थः-पछी त्यांथी निकळीने तेओ बन्ने दुष्ट योनिओमां जन्म लेइने, अनंता भवोमां दुःखो सहन करताथका चौतरफ भ्रमण करवा लाग्या ।। ६६ ॥ चन्द्रजीवस्तु स स्तुत्यं भुक्त्वा स्वर्गसुखं चिरम् । लब्ध्वा शुद्धमनुष्यत्वं खामी सिद्धिश्रियोऽभवत् ६७ अर्थ:--ते चंद्रराजर्षिनो जीव तो प्रशंसनीय स्वर्गसुखने घणा काळसुधी भोगवीने, निर्मल मनुष्यभत्र पामी मोक्षलक्ष्मीनो मालीक भयो अमुं दृष्टान्तमाकर्ण्य मुक्तिसंप्राप्तिकारणम् । अहिंसासेवकैर्भाव्यमिच्छद्भिः शिवमात्मनः ॥ ६८ ॥ अर्थः- मोक्षनी प्राप्तिना कारणरूप, एवं आ दृष्टांत सांभळीने पोतानुं हित इच्छनारा माणीओए अहिंसाव्रतने सेवनारा थवु. ६८ || अहिंसावतउपर मूरचंद्रचरित्र संपूर्ण ॥ 6-%% %৮ র नरित्रं ।। १४ ।।

Loading...

Page Navigation
1 ... 14 15 16 17 18