________________
सूरचंद्र
॥ १४ ॥
करीने दीक्षा लीधी. ॥ ६३ ॥
विरराज स राजर्षिस्तपस्तपनतेजसा । ततोऽगादिवमुद्दामसंमदामृतदीर्घिकाम् ॥ ६४ ॥
पछी ते चंद्रराजर्षि तपरूपी सूर्यना तेजथी दीपत्रा लाग्या, अने त्यारपछी अति उपरूपी अमृतनी वात्र सरखा देवलोकमां ते गया. विवर्धिष्णुविरोधदुर्धरौ तौ तु सिन्धुरौ । आद्यं दुःखसरसास्वादकरकं नरकं गतौ ।। ६५ ।।
अर्थ :- विशेष प्रकारे वृद्धि पाममा वैरना मोजांओथी उद्धत थयेला ते बन्ने हाथी ओ तो, दुःखरसना स्वादना भाजन (कर्मइल) सरखी पेहेली नरकमां गया. । ६५ ।
तद्वद्वृत्तौ च तौ लब्धजन्मानौ पापयोनिषु । अनन्तभवसंतमात्मानौ संचरतोऽभितः ।। ६३ ।।
अर्थः-पछी त्यांथी निकळीने तेओ बन्ने दुष्ट योनिओमां जन्म लेइने, अनंता भवोमां दुःखो सहन करताथका चौतरफ भ्रमण
करवा लाग्या ।। ६६ ॥
चन्द्रजीवस्तु स स्तुत्यं भुक्त्वा स्वर्गसुखं चिरम् । लब्ध्वा शुद्धमनुष्यत्वं खामी सिद्धिश्रियोऽभवत् ६७ अर्थ:--ते चंद्रराजर्षिनो जीव तो प्रशंसनीय स्वर्गसुखने घणा काळसुधी भोगवीने, निर्मल मनुष्यभत्र पामी मोक्षलक्ष्मीनो मालीक भयो अमुं दृष्टान्तमाकर्ण्य मुक्तिसंप्राप्तिकारणम् । अहिंसासेवकैर्भाव्यमिच्छद्भिः शिवमात्मनः ॥ ६८ ॥
अर्थः- मोक्षनी प्राप्तिना कारणरूप, एवं आ दृष्टांत सांभळीने पोतानुं हित इच्छनारा माणीओए अहिंसाव्रतने सेवनारा थवु. ६८ || अहिंसावतउपर मूरचंद्रचरित्र संपूर्ण ॥
6-%% %৮ র
नरित्रं
।। १४ ।।