________________
चरित्रं
मरचंद्र
तो परम्परया चन्द्रनरेन्द्रालयमायतुः । न्यषिध्येतां मुहर्यद्वयुद्धावाधोरगैबलात् ॥ ५८ ॥
अर्थः-अनुक्रमे तेओ बन्ने चंद्रराजाने घेर आव्या, त्यां वारंवार लडीमरता एवा तेश्रो बन्नेने महावतो बहु मुश्केलीथी ॥१३॥ मूकावता हता. ।। ५८॥
कदाचिदाययौ तत्र केवलालोकभासुरः । मुनिः सुदर्शनो नाम जिनदर्शनभास्करः ॥ ५९॥ अर्थः-(एवामां) एक दिवसे त्यां केवलज्ञानरूपी प्रकाशथी तेजस्वी थयेला, जैनशासनमां सूर्यसरखा सुदर्शननामना मुनिराज पधार्या.
मनोवृत्तीर्वहन्भक्तिगहनाः सह नागरैः । वनं ययौ मुनि नन्तुकामः कामयिता भुवः॥ ६॥
अर्थः-( ते वखते ) ते राजा भक्तिथी गंभीर मनोवृत्तिने धारण करतोथको नागरिकोनी साथे ते मुनिराजने वांदवानी ५ इच्छाथी ते वनमा गयो. ॥ ६॥
मुनि नत्वाथ तत्त्वार्थवेदिन मेदिनीपतिः। धर्मोपदेशपीयुषपूरं पातुमुपाविशत् ॥ ६१ ॥ अर्थः-पछी तात्विक अर्थाने जाणनारा एवा ते मुनिने नमीने ते चंद्रराजा (तेमनी) धर्गदेशनारूपी अभृतनो समूह पीवाने वेठा.
व्याख्यान्तेऽथ नृपोऽपृच्छत्केवली च न्यवेदयत् । तयोरिणयोर्वेरकारणं दरदारुणम् ॥ ६२॥ अर्थः-पछी धर्मदेशनाने अंते राजाए पूछनाथी केवली भगवाने ते बन्ने हाथीभो वच्चेनुं अति भयंकर वैरनुं कारण जणाची दी.
तचरित्रासंवेगो भवोद्वेगेन वेगतः । प्रवव्राज स राजन्यः कृत्वा राजानमात्मजम् ॥ ६३ ॥ है अर्थः-तेओना वृत्तांतथी थयेलो छे वैराग्य जेने, एवा ते चंदराजाए एकदम संसारथी कंटाळीने, पोताना पुत्रने राजा
*SARAFSASARA-KA
-
CA