________________
SS
ज्ञानां भवतवया धर्मस्य तथा वक्रजमा बच्ने हि मोसमणासंघका मोऽपि काभवे । चतुमार तथा सपा
कल्प.सुबो-ISज्ञानां भवतु धर्मः, परं प्रथमजिनयतीनां ऋजुजडानां कुतो धर्मः?, अनवबोधात्, तथा च वऋजडानां वीरय- वसतिव्या० १ तीनां तु सर्वथा धर्मस्य अभाव एव, मैवं, ऋजुजडानां प्रथमजिनयतीनां जडत्वेन स्खलनासदभावेऽपि भावस्य | गुणाः
विशुद्धत्वाद् भवति धर्मः, तथा वजडानां अपि वीरजिनयतीनां ऋजुप्राज्ञापेक्षया अविशुद्धो भवति परं ॥५॥
सर्वथा धर्मो न भवतीति न वक्तव्यं, तथा वचने हि महान् दोषः, तदुक्तम्-जो भणइ नत्थि धम्मो,न य
सामइयं न चेव य वयाई । सो समणसंघवज्झो, कायवो समणसंघेणं ॥१॥" TRI तथा यो नियतमवस्थानलक्षणः सप्ततिदिनमानः पर्युषणाकल्प उक्तः सोऽपि कारणाभावे एव, कारणे तुला
तन्मध्येऽपि विहर्तुं कल्पते, तद्यथा-अशिवे १ भोजनामाप्तौ २, राज ३ रोग ४ पराभवे । चतुर्मासकमध्येऽपि, विहाँ कल्पतेऽन्यतः॥१॥ असति स्थण्डिले ५ जीवाकुले ६ च वसतौ ७ तथा। कुन्थु ८ वग्नौ ९तथा सर्पे | १०, विहर्तुं कल्पतेऽन्यतः ॥२॥ तथा एभिः कारणैश्चतुर्मासकात्परतोऽपि स्थातुं कल्पते-वर्षादविरते मेघे, मार्गे कर्दमदुर्गमे । अतिक्रमेऽपि कार्तिक्यास्तिष्ठन्ति मुनिसत्तमाः ॥१॥' एवं अशिवादिदोषांभावेऽपि संयमनिर्वाहार्थ क्षेत्रगुणा अन्वेषणीयाः, तच्च क्षेत्रं त्रिविकंजघन्यं १ मध्यमं २ उत्कृष्टं३च, तत्र चतुर्गुणयुक्तं जघन्यं, ते चामी-समिई विहारभूमी,वियारभूमी य सुलहसज्झाओ।सुलहा भिक्खा जाहे जहन्नयं वासखित्तं तु॥१॥' यत्र विहारभूमिः सुलभा-आसन्नो जिनप्रासाद इत्यर्थः १ यत्र स्थण्डिलं शुद्धं निर्जीवं अनालोकं १ यो भणति नास्ति धर्मः न च सामायिकं नैव च व्रतानि । स श्रमणसंघबाह्यः कर्तव्यः श्रमणसंघेन ॥ १॥
Jain Education in
For Private & Personal Use Only
ko
a
linelibrary.org