Book Title: Subhashit Ratna Bhandagaram Author(s): Narayanram Acharya Publisher: Nirnaysagar Press View full book textPage 4
________________ सुभाषितरत्नभाण्डागारम् नाम विविधकाव्यालङ्कार-नाटक- कथा - पुराण- स्मृत्यादिसुभाषितग्रन्थेभ्यः समुद्धृतः स्थाननिर्देशसमेतः सहृदयहृदयाह्लादकः सूक्तिसमुच्चयः “तं सज्जनाः सुकविशाखिकवित्वपुष्पाण्यादाय गुम्फितवतः सुगुणैर्ममैतत् । संधारयन्तु कुसुमोज्वलहाररूपं कण्ठे सुभाषितमपास्तसमस्तदोषम् ॥” श्रीमदिन्दिराकान्ततीर्थचरणान्तेवासिभिः नारायण राम आचार्य " काव्यतीर्थ " इत्येतैः स्थाननिर्देशादिभिरलङ्कृत्य संशोधितम् परिवर्धितमष्टमं संस्करणम्ः १९५२ निर्णयसागर प्रेस, मुंबई २ - शार्ङ्गधरःPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 524