Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
सुभाषितरत्नभाण्डागारस्य
विषयाः पृष्ठे श्लोकाः विषयाः पृष्ठे श्लोकाः विषयाः पृष्ठे | श्लोकाः नायकागमने नायिका नायकं प्रति नायिको
कन्दुकक्रीडा ...३४६ ३४-४३ प्रति सखीवचनम् ३०४ १-४ ___ क्तयः ...३३० १-८ हेमन्तवायवः ...३४७ ४४-४ नायकातिथ्यवर्णनम् ३०५/ १-४ नायिक प्रति सखी
हेमन्तपथिकः ...३४७ ४७-५२ नायकस्य नायिका
वाक्यम् ...३३० १-४ शिशिरवर्णनम् ...३४७/ १-२२ प्रति प्रश्नः ...३०५ १-३ सखायं प्रति नाय- ...
शिशिरसमयखभाप्रणयकलहे नायिकोक्तिः ...३३०
वाख्यानम् ... ३४७ २-१५ कानुनयः ...३०५ १-७० नायिका प्रति सखी
दृड्मीलनक्रीडा ... ३४८ १६-६७ सख्यनुनयः
१-२३ वाक्यम् ... ३३० १ शिशिरवायवः ... ३४८ १८-१९ कलहान्तरिताप्रला
देशान्तरोपगतो नायकः १-३ शिशिरपथिकः ...३४८ २०-२२ पाख्यानम्
१-१६ वसन्तवर्णनम् ...३३० १-१४४ स्त्रीखभावनिन्दा ...३४८ १-८३ नायकानुनयः १-४ वसन्तसमयखभा
सतीवर्णनम् ...३५० १-४१ नायकयोरुक्तिप्रत्यु
वाख्यानम् ...३३१, ४-१०१| असतीचरितम् क्तयः
१-१२ मदनपूजा ...३३३ १०२ पान्थसंकेतः ... ३५४ ६७-८८ नायकशिक्षा
१-८
कुसुमावचयः ...३३४१०३-११९/ वेश्यागर्हणम् ...३५५/ १-११ नायिकाप्रसादः ...३१० १-५ वसन्तवायवः ...३३४१२०-१३७ अष्टनायिकाः
१-१०३ परस्परप्रसादः
१-३२ वसन्तपथिकाः ...३३५१३८-१४७ खाधीनपतिका ... ३५५ १-९ प्रियचाटूक्तयः ...३१२ १-७९ | ग्रीष्मववर्णनम् ...३३५/ १-१३० खण्डिता ...३५६ १०-२१ पानगोष्ठीवर्णनम् ...३१४ १-६७ ग्रीष्मसमयखभा
अभिसारिका ...
२२-४० द्यूतक्रीडावर्णनम् ...३१६ १-६ वाख्यानम् ...३३५, ३-३२ कलहान्तरिता ... | ४१-६८ बाह्यरतक्रीडावर्णनम् ३१६ १-२८ मध्याह्नः ...३३६ ३३-५८ विप्रलब्धा . ... ३५८ ६९-७९ । आलिङ्गनम् १-११ जलकेलिः ...३३७ ५९-११६ प्रोषितभर्तृका
८०-८७ चुम्बनम् १२-१६ प्रपापालिका ... ३३९११७-१२३ वासकसज्जा
८८-९६ विहारः ...३१७ १७-२८ ग्रीष्मवायवः ...३३९१२४-१२६ उत्का
९७-१०३ सुरतप्रशंसा ...३१७
प्रीष्मपथिकाः ...३३९१२७-१३०| वीररसनिर्देशः...३६० १-५१ नववधूसंगमे सखी
वषोवणेनम् ...३४० १-१११करुणरसनिदेशः १-४१ वाक्यम्
१-४ वर्षासमयस्वभा
अद्भुतरस निर्देशः १-२३ नववधूसंगमः
१-१९
वाख्यानम् ...३४० ...
५-७२ हास्यरसनिर्देशः ३६३, १-५६ १-५१ सुरतकेलिकथनम् ...३१८
दोलाकेलिः ...३४२ ७३-७७ भयानकरस- ३६३
वर्षावायवः ... ३४२/ ७८-८० विपरीतरतक्रिया ... १-२१
न निर्देशः ... ३६५/ १-१४
वर्षापथिकाः ... ३४२ ८१-९६ बीभत्सरसनिर्देशः ३६६ १-७ सुरतनिवृत्तिः । ... ३२१
१-३४
वर्षापथिककामिनी ३४३ ९७-१०९ रौद्ररसनिर्देशः... ३६६, १-१६ चन्द्रास्तसमयवर्णनम् १-१४
खद्योतः ...३४३/११० शान्तरसनिर्देशः १-२६३ मध्यरात्रक्रीडावर्णनम् १-५
...३४४१११ वैराग्यम् ...३६७ १-११४ प्रभातवर्णनम् ...३२३ १-६८
शरवणेनम् ...३४४ १-५८ विषयोपहासः ...३७१११५-१३७ प्रभातवायुवर्णनम् ... ३२५ १-४१
शरत्समयस्वभा- |
गर्भवासप्रयुक्त सूर्योदयवर्णनम् ...३२७ १-२५
वाख्यानम् ...३४४ ४-४७ दुःखम् ...३७२१३८-१४३ नायिकानिर्गमनम् ... १-६
भ्रमरक्रीडा ...३४५/ ४८-५४ अनित्यतानिरूपसंभोगाविष्करणम् ...३ १-२३ शरद्वायवः ५/ ५५-५६ णम् ...३७२१४४-१८८ प्रियप्रस्थानावस्था
शरत्पथिकः ...३४५/ ५७-५८ कालाचरितम् ...३७३/१८९-२०४ कथनम्
| हेमन्तवर्णनम् ...३४५/ १-५२ पश्चात्तापः ...३७४२०५-२३० सखी प्रति नायिका
हेमन्तसमयखभा
विचारः ...३७५२३१-२६३ वाक्यम् ...३३० १-२ । वाख्यानम् ...३४५ ४-३३
हंसः
७. संकीर्णप्रकरणम् संकीर्णश्लोकाः ३७७१-७०६
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 524