Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 23
________________ सुभाषितरत्नभाण्डागारम् [ १ प्रकरणम् 1 समुद्रा ग्रहगणमनुजा दैत्यगन्धर्वनागाः । द्वीपा नक्षत्र - लीला करशीकराणां करोतु वः प्रीतिमिभाननस्य ॥ १७ ॥ तारविवसुमुनयो व्योम भूरश्विनौ च संलीना यस्य सर्वे दन्ताग्रनिर्भिन्नहिमाचलोर्वीरन्ध्रोत्थिताहीन्द्रमणिप्रभौघे वपुषिस भगवान् पातु वो विश्वरूपः ॥ १९ ॥ नागाननः स्तम्भंधिया कपोलौ घर्षन्पितृभ्यां हसितः पुनातु ॥ १८ ॥ देन्ताञ्चलेन धरणीतलमुन्नमय्य पातालकेलिषु धृतादिवराहलीलम् । उल्लाघनोत्फणफणाधरगीयमानक्रीडावदानमिभराजमुखं नमामः ॥ १९ ॥ आनन्दमात्रमकरन्दमनन्तगन्धं योगीन्द्रसुस्थिरमिलिन्दमपास्तबन्धम् । वेदान्तसूर्यकिरणैकविकासशीलं हेरम्बपादशरदम्बुजमानतोऽस्मि ॥ २० ॥ गण्डस्थलीगलदमन्दमद प्रवाहमाद्यद्दि रेफमधुरखरदत्तकर्णः । हर्षादिवालसनिमीलितनेत्रयुग्मो विघ्नच्छिदे भवतु भूतपतिर्गणेशः ॥ २१ ॥ लक्ष्मीं तनोतु सुतरामितरानपेक्षमङ्घ्रिद्वयं निगमशाखिशिखाप्रवालम् । हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नं विघ्नाद्विभेदशैतधारधुरंधरं नः ॥ २२॥ पायाद्गजेन्द्रवदनः स इमां त्रिलोकीं यस्योद्गतेन गगने महता करेण । मूलावलग्नसितदन्तविसाङ्कुरेण नालायितं तपनबिम्बसरोरुहस्य ॥२३॥ अविरलमदधाराधौतकुम्भः शरण्यः फणिवरवृतगात्रः सिद्धसाध्यादिवन्द्यः । त्रिभुवनजन विघ्नध्वान्त गणेशः वन्दे वेन्दारुमन्दारमिन्दुभूषणनन्दनम् । अमन्दानन्दसंदोहबेन्धुरं सिन्धुराननम् ॥ १ ॥ आलम्बे जगदालम्बे हेरम्बचरणाम्बुजे । शुष्यन्ति यद्रजःस्पर्शात्सद्यः प्रत्यूहवार्धयः ॥ २ ॥ गजाननाय महसे प्रत्यूहतिमिरच्छिदे । अपारकरुणापूरतरङ्गितदृशे नमः ॥ ३ ॥ नमस्तस्मै गणेशाय यत्कण्ठः पुष्करायते । मदाभोगघनध्वान नीलकण्ठ ताण्डवे ॥ ४ ॥ अंगजाननपद्माकं गजाननमहर्निशम् । अनेकदं तं भक्तानामेकदन्तमुपास्महे ॥ ५॥ चलत्कर्णानिलोद्धूतसिन्दूरारुणिताम्बरः । जयत्यकालेऽपि सृजन्संध्यामिव गजाननः ॥ ६ ॥ एकदन्तद्युतिसितः शंभोः सूनुः श्रियेऽस्तु वः । विद्याकन्द इवोद्भिन्ननवाङ्कुरमनोहरः ॥ ७ ॥ अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः । सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥ ८ ॥ दुरितस- विध्वंसदक्षो वितरतु गजवक्त्रः संततं मङ्गलं वः ॥ २४ ॥ मूहबलाहकपटलीसंहरणपवमानम् । शिवयोरङ्काभरणं वन्दे | जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाद्वलिं बघ्नता स्रष्टुं वारिकंचिद्गजाननं तेजः ॥ ९॥ अविरलविगलन्मदजलकपोल | भवोद्भवेन भुवनं शेषेण धर्तुं धराम् । पार्वत्या महिषासुरपालीनिलीनमधुपकुलः । उद्भिन्ननवश्मश्रुश्रेणिरिव द्विपमुखो प्रमथने सिद्धाधिपैः सिद्धये ध्यातः पचैशरेण विश्वजितये जयति ॥ १० ॥ एकरद द्वैमातुर निस्त्रिगुण चतुर्भुजोऽपि पायात्स नागाननः ॥ २५ ॥ विघ्नध्वान्तनिवारणैकतरणिपञ्चेकर । जय षण्मुखनुत सप्तच्छद्गन्धिमदष्टतनुतनय विघ्नाटवीइँव्यवाड्डिमव्यालकुलाभिमानगरुडो विघ्नेभपचा - ननः । विघ्नोत्तुङ्गगिरिप्रभेदनपविर्विघ्नाम्बुधौ वाडवो विघ्ना॥ ११ ॥ मङ्गलकलशद्वयमय कुम्भमदम्भेन भजत गजवदनम् । यद्दानतोयतरलैस्तिलतुलनालम्बिरोलम्बैः ॥ १२ ॥ घौघघन प्रचण्डपवनो विघ्नेश्वरः पातु वः ॥ २६ ॥ उच्चैर्ब्रशिवयोः सुधाहरिद्रादीप्तिमतोः सारभृजगत्पित्रोः । त्रिभुवन- ह्माण्डखण्डद्वितर्यसहचरं कुम्भयुग्मं दधानः प्रेङ्खन्नगारिपविघ्नध्वंसी 'कॅरिकल्पः कश्चिदरुणिमा जयति ॥ १३ ॥ | क्षेत्रेति भटविकट श्रोत्रतालाभिरामः । देवः शंभोरपत्यं भुजगयुगपत्स्वगण्डचुम्बनलोलौ ँ पितरौ निरीक्ष्य हेरम्बः । तन्मु- पतितनुस्पर्धिवर्धिष्णुर्हस्तत्रैलोक्याश्चर्यमूर्तिः स खमेलनकुतुकी स्वाननमपनीय परिहसन्पायात् ॥ १४ ॥ हस्तपङ्कजनिविष्टमोदकव्याजसंचरदशेषपुमर्थम् । किंचिदवधू नितशुण्डादण्डकुण्डलितमण्डितगण्डम् ॥ १५ ॥ अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् । तनरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥ १६ ॥ अशेषविघ्नप्रतिषेधदक्षमन्त्राक्षतानामिव दिष्मुखेषु । विक्षेप - जयति जगतामीश्वरः कुञ्जरास्यः ॥ २७ ॥ दोर्घोतद्दन्तखण्डः सकलसुरगणा डम्बरेषु प्रचण्डः सिन्दूराकीर्णगण्डः प्रकटितविलसच्चारुचान्द्रीयखण्डः । गण्डस्थानन्तेघैण्डः स्मरहरतनयः कुण्डलीभूतशुण्डो विघ्नानां कालदण्डः स भवतु भवतां भूतये वक्रतुण्डः ॥ २८ ॥ विघ्नेशो वः स पाया - द्विहृतिषु जलधीन्पुष्कराग्रेण पीत्वा यस्मिन्नुद्धृत्य तोयं वमति तदखिलं दृश्यते व्योनि देवैः । क्वाप्यम्भः कापि विष्णुः क्वचन कमलभूः क्वाप्येनैन्तः क्वचिच्छ्रीः काप्यौर्वः १ भक्तननकल्पवृक्षम् २ सुन्दरम् ३ गजाननम् ४ जगदाधारभूते. ५ विघ्नसमुद्राः ६ मृदङ्गवदाचरति. ७ निबिडध्वनिः. ८ पार्वती. ९ मोक्षायनेक वस्तुदातारम्. १० गणेशम्. ११ पार्वती. गङ्गारूपमातृद्वयवत्त्वादित्यर्थ. १२ शुण्डामादाय पञ्चकरत्वमित्यर्थः. १३ अष्टमूर्तिर्महादेवः १४ भ्रमरैः १५ चूर्णम्. १६ हस्तितुल्यः १७ कुब्धौ १८ विन्नः. १ दन्ताग्रेण २ हर्षितं. ३ अधीनम् ४ वज्रम्. ५ ब्रह्मणा. ६ मद• नेन. ७ अग्निः ८ तुल्यम्. ९ आधुन्वन्. १० गरुडः ११ प्रतिस्पर्धी. १२ गुण्डादण्डः १३ भ्रमरः १४ गुण्डामेण १५ शेष.. १६ वाडवः.

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 524