Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 30
________________ • शिवः wwwnnnwwAANWANTERANrnamRAwnnnnn जटाजूट: दुद्यदुदारदर्दुरदरीदीर्घादेरिद्रुमद्रोहोद्रेकमहोर्मिमेरमदा स धूर्जटिजटाजूटो जायतां विजयाय वः । यत्रैकपलित- मन्दाकिनी मन्दताम् ॥ १३१ ॥ शैवालश्रेणिशोभा भ्रान्तिं करोत्यद्यापि जाह्नवी ॥ १२० ॥ चूडापीडकपाल- दधति हरजटावल्लयो हन्त यस्यास्तद्धासोल्लासवेल्लद्वरसंकुलगलन्मन्दाकिनीवारयो विद्युत्प्रायललाटलोचनपुट- शफरतुलां यत्र धत्ते कलावान् । उन्मीलनोगिज्योतिर्विमिश्रत्विषः । पान्तु त्वामकठोरकेतकशिखासंदिग्ध- भोगावनिसुभगसिताम्भोजसंभाविताम्भा गङ्गानङ्गारिसङ्गा मुग्धेन्दवो भूतेशस्य भुजंगवल्लिवलयस्रङ्नद्धजूटा जटाः महति तव विधौ मङ्गलान्यातनोतु ॥ १३२ ॥ दृष्टाः ॥ १२१ ॥ गङ्गावारिभिरुक्षिताः फणिफणैरुत्पल्लवास्तच्छिखा- संकष्टदाहाः श्रवणपथगताः पुण्यपुञ्जावगाहाः स्पृष्टाः संसाररत्नैः कोरकिताः सितांशुकलया स्मरैकपुष्पश्रियः । आन- पाथोनिधिपतितधरोद्धारधुर्या वराहाः । पीतास्तापोपशान्तिन्दाश्रुपरिप्लुताक्षिहुतभुग्धूमैमिलद्दोहदा नाल्पं कल्पलताः फलं प्रजननपटवस्ते सधावारिवाहाः कल्याणं कल्पयन्तां कलिददतु वोऽभीष्टं जटा धूर्जटेः ॥ १२२ ॥ कलुषहरा विष्णुपद्याःप्रवाहाः ॥ १३३ ॥ तावत्कर्णाध्वयाता गङ्गा जनधनकलुषाधूनने गन्धवाहा दृष्टाः किं हव्यवाहाः सकृपर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतगहनम् । हरिमिव | दघदहने स्वर्गतौ पुण्यवाहाः । स्पृष्टाः संसारहाहारवकटुकहरिमिव हरिमिव सुरसरिदम्भः पतन्नमत ॥ १२३ ॥ इयं महाम्भोधिमग्ने वराहाः पीताः पीयूषधाराधिकतरमधुराः चिद्रूपापि प्रकटजडरूपा भगवती यदीयाम्भोबिन्दुर्वितरति- | पान्तु गोदोदवाहाः ॥ १३४ ॥ च शंभोरपि पदम् । पुनाना धुन्वाना निखिलमपि नाना __ शशिलेखा विधमघं जगत्कृत्स्नं पायादनुदिनमपायात् सुरधुनी ॥१२४॥ पूर्णनखेन्दुद्विगुणितमञ्जीरा प्रेमशृङ्खला जयति । हरचूडाशीतकरस्तनंधयसुधानीरॅन्ध्रगन्धस्पृशः क्रीडाकङ्कण- | शशिलेखा गौरीचरणाङ्गुलिमध्यगुल्फेषु ॥ १३५ ॥ जयति पन्नगेश्वरफणापीतावशिष्टा मुहुः। अङ्कासीनगिरीन्द्रजास्तनत- परिमषितलक्ष्मा भयादनुपसर्पतेव हरिणेन । इह केसरिकरटीहारावलीलोलनाः संतापं शमयन्तु वो हरजटागङ्गातरङ्गा- | तरजा- | जाङ्करकुटिला हरमौलिविधुलेखा ॥१३६॥ श्रीकण्ठस्य कपर्दनिलाः ॥ १२५ ॥ वाते वाति यदङ्गसंगमवशाच्छ्रीशंभुरूप- | बन्धनपरिश्रान्तोरगग्रामणीसंदष्टां मुकुटावतंसकलिकां वन्दे प्रदे गौरी रुष्यति तुष्यति त्वहिपतिर्विन्ध्याटवी शोचति । कलामैन्दवीम् । या बिम्बप्रतिपूरणाय परितो निष्पीड्य संदंचन्द्रस्त्रम्यति कुप्यते हरिरपि ब्रह्मा परं कम्पते सा गङ्गा निखिलं शिकायन्त्रेणेव ललाटलोचनशिखिज्वालाभिरावर्त्यते ॥१३७॥ कलङ्कनिचयं भङ्गं तरङ्गैर्नयेत् ॥ १२६ ॥ शाी ब्रह्मकम लोचनम् ण्डलोरधिगतैः प्रापि तीर्थाश्रितां यैर्मृत्युंजयतामनायि | गरलग्रस्तो जटाजूटगैः । येभ्योऽशिक्षत माधुरी मृदुजटाजूटे |. __ जयति ललाटकटाक्षः शशिमौलेः पक्ष्मलः प्रियाप्रणतौ । धनुषि मरेण निहितः सकण्टकः केतकेषुरिव ॥ १३८ ॥ मठे चन्द्रमास्तानीमानि पयांसि गौतमि तव श्रेयांसि यच्छ-: | अन्तर्नाडीनियमितमरुल्लङ्घितब्रह्मरन्ध्र स्वान्ते शान्तिप्रणन्तु नः ॥ १२७ ॥ यन्नाम्नः प्रथमाक्षरं विजयते भानौ द्वितीयाक्षरं नित्यं नृत्यति सत्कवीन्द्रवदने भूत्वान्त्यवर्णद्वयम् । यिनि समुन्मीलदानन्दसान्द्रम् । प्रत्यग्ज्योतिर्जयति यमिनः रामो रावणमाजघान समरे शंभोः शिरःशालिनी सा सर्वा- | स्पष्टलालाटनेत्रव्याजव्यक्तीकृतमिव जगद्व्यापि चन्द्रार्धमौलेः क्षरमालिनी भवतु मे भाग्याय भागीरथी ॥ १२८ ॥ मु- ॥ १३९ ॥ सानन्दा गणनायके सपुलका गौरीमुखाम्भोक्तामा नृकपालशुक्तिषु जटावल्लीषु मल्लीनिभा वह्नौ लाज- | रुहे सक्रोधाः कुसुमायुधे सकरुणाः पादानते वज्रिणि । निभा दृशोर्मणिनिभा भोगोत्करे भोगिनाम् । नृत्यावर्तवि- | सस्मेरा गिरिजासखीषु सनयाः शैलाधिनाथे वहन्भूमीन्द्र वर्तनेरितपयःसंमूर्च्छनोच्छालिताः खेलन्तो हरमूर्ध्नि पान्तु | प्रदिशन्तु शर्म विपुलं शंभोः कटाक्षच्छटाः ॥ १४० ॥ भवतो गङ्गापयोबिन्दवः ॥ १२९ ॥ एषा धर्मपताकिनी | एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या तटसुधासेवावसन्नाकिनी शुष्यत्पातकिनी भगीरथतपःसाफ- | वदनाम्बुजस्तनतटे शृङ्गारभारालसम् । अन्यहरविकृष्टचापल्यदेवाकिनी । प्रेमारूढपिनाकिनी गिरिसुतास्याकेकरालो- | मदनक्रोधानलोद्दीपितं शंभोभिन्नरसं समाधिसमये नेत्र'किनी पापाडम्बरडाकिनी त्रिभुवनानन्दायः मन्दाकिनी त्रयं पातु वः ॥ १४१ ॥ पक्ष्मालीपिङ्गलिनः कण ॥१३०॥ स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा- | इव तडितां यस्य कृत्स्नः समूहो यस्मिन्ब्रह्माण्डमीषमूर्छन्मोहमहर्षिहर्षविहितस्नानाहिकाह्राय वः । भिन्द्या- | द्विघटितमुकुले कालयज्वा जुहाव । अर्चिनिष्टप्तचूडा १ केशादौ जरसा यच्छौक्ल्यं तत्. २ तिर्यङ्नद्धमाला. ३ निबिड. । १ व्यक्तीभवत्. २ अक्षीणानाम् ; महतामित्यर्थः. ३ सान्द्रनिग्धः. ४ तिर्यग्दृष्टया. ५ अनूपसदृशः कश्चिन्नद्यादेरुपान्तदेशः. ६ बलवान्. | ४ मान्द्यम्. ५ जटाजूटः. ६ कर्तरिका. ७ शान्तिमति. ८ व्याप्तम्. ७ पति: ८ नश्यत्. ९ झटिति. | ९ अधोगामि.

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 ... 524