________________
• शिवः
wwwnnnwwAANWANTERANrnamRAwnnnnn
जटाजूट:
दुद्यदुदारदर्दुरदरीदीर्घादेरिद्रुमद्रोहोद्रेकमहोर्मिमेरमदा स धूर्जटिजटाजूटो जायतां विजयाय वः । यत्रैकपलित- मन्दाकिनी मन्दताम् ॥ १३१ ॥ शैवालश्रेणिशोभा भ्रान्तिं करोत्यद्यापि जाह्नवी ॥ १२० ॥ चूडापीडकपाल- दधति हरजटावल्लयो हन्त यस्यास्तद्धासोल्लासवेल्लद्वरसंकुलगलन्मन्दाकिनीवारयो विद्युत्प्रायललाटलोचनपुट- शफरतुलां यत्र धत्ते कलावान् । उन्मीलनोगिज्योतिर्विमिश्रत्विषः । पान्तु त्वामकठोरकेतकशिखासंदिग्ध- भोगावनिसुभगसिताम्भोजसंभाविताम्भा गङ्गानङ्गारिसङ्गा मुग्धेन्दवो भूतेशस्य भुजंगवल्लिवलयस्रङ्नद्धजूटा जटाः महति तव विधौ मङ्गलान्यातनोतु ॥ १३२ ॥ दृष्टाः ॥ १२१ ॥ गङ्गावारिभिरुक्षिताः फणिफणैरुत्पल्लवास्तच्छिखा- संकष्टदाहाः श्रवणपथगताः पुण्यपुञ्जावगाहाः स्पृष्टाः संसाररत्नैः कोरकिताः सितांशुकलया स्मरैकपुष्पश्रियः । आन- पाथोनिधिपतितधरोद्धारधुर्या वराहाः । पीतास्तापोपशान्तिन्दाश्रुपरिप्लुताक्षिहुतभुग्धूमैमिलद्दोहदा नाल्पं कल्पलताः फलं प्रजननपटवस्ते सधावारिवाहाः कल्याणं कल्पयन्तां कलिददतु वोऽभीष्टं जटा धूर्जटेः ॥ १२२ ॥
कलुषहरा विष्णुपद्याःप्रवाहाः ॥ १३३ ॥ तावत्कर्णाध्वयाता गङ्गा
जनधनकलुषाधूनने गन्धवाहा दृष्टाः किं हव्यवाहाः सकृपर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतगहनम् । हरिमिव | दघदहने स्वर्गतौ पुण्यवाहाः । स्पृष्टाः संसारहाहारवकटुकहरिमिव हरिमिव सुरसरिदम्भः पतन्नमत ॥ १२३ ॥ इयं महाम्भोधिमग्ने वराहाः पीताः पीयूषधाराधिकतरमधुराः चिद्रूपापि प्रकटजडरूपा भगवती यदीयाम्भोबिन्दुर्वितरति- | पान्तु गोदोदवाहाः ॥ १३४ ॥ च शंभोरपि पदम् । पुनाना धुन्वाना निखिलमपि नाना
__ शशिलेखा विधमघं जगत्कृत्स्नं पायादनुदिनमपायात् सुरधुनी ॥१२४॥ पूर्णनखेन्दुद्विगुणितमञ्जीरा प्रेमशृङ्खला जयति । हरचूडाशीतकरस्तनंधयसुधानीरॅन्ध्रगन्धस्पृशः क्रीडाकङ्कण- | शशिलेखा गौरीचरणाङ्गुलिमध्यगुल्फेषु ॥ १३५ ॥ जयति पन्नगेश्वरफणापीतावशिष्टा मुहुः। अङ्कासीनगिरीन्द्रजास्तनत- परिमषितलक्ष्मा भयादनुपसर्पतेव हरिणेन । इह केसरिकरटीहारावलीलोलनाः संतापं शमयन्तु वो हरजटागङ्गातरङ्गा- |
तरजा- | जाङ्करकुटिला हरमौलिविधुलेखा ॥१३६॥ श्रीकण्ठस्य कपर्दनिलाः ॥ १२५ ॥ वाते वाति यदङ्गसंगमवशाच्छ्रीशंभुरूप- | बन्धनपरिश्रान्तोरगग्रामणीसंदष्टां मुकुटावतंसकलिकां वन्दे प्रदे गौरी रुष्यति तुष्यति त्वहिपतिर्विन्ध्याटवी शोचति । कलामैन्दवीम् । या बिम्बप्रतिपूरणाय परितो निष्पीड्य संदंचन्द्रस्त्रम्यति कुप्यते हरिरपि ब्रह्मा परं कम्पते सा गङ्गा निखिलं शिकायन्त्रेणेव ललाटलोचनशिखिज्वालाभिरावर्त्यते ॥१३७॥ कलङ्कनिचयं भङ्गं तरङ्गैर्नयेत् ॥ १२६ ॥ शाी ब्रह्मकम
लोचनम् ण्डलोरधिगतैः प्रापि तीर्थाश्रितां यैर्मृत्युंजयतामनायि | गरलग्रस्तो जटाजूटगैः । येभ्योऽशिक्षत माधुरी मृदुजटाजूटे |.
__ जयति ललाटकटाक्षः शशिमौलेः पक्ष्मलः प्रियाप्रणतौ ।
धनुषि मरेण निहितः सकण्टकः केतकेषुरिव ॥ १३८ ॥ मठे चन्द्रमास्तानीमानि पयांसि गौतमि तव श्रेयांसि यच्छ-:
| अन्तर्नाडीनियमितमरुल्लङ्घितब्रह्मरन्ध्र स्वान्ते शान्तिप्रणन्तु नः ॥ १२७ ॥ यन्नाम्नः प्रथमाक्षरं विजयते भानौ द्वितीयाक्षरं नित्यं नृत्यति सत्कवीन्द्रवदने भूत्वान्त्यवर्णद्वयम् । यिनि समुन्मीलदानन्दसान्द्रम् । प्रत्यग्ज्योतिर्जयति यमिनः रामो रावणमाजघान समरे शंभोः शिरःशालिनी सा सर्वा- | स्पष्टलालाटनेत्रव्याजव्यक्तीकृतमिव जगद्व्यापि चन्द्रार्धमौलेः क्षरमालिनी भवतु मे भाग्याय भागीरथी ॥ १२८ ॥ मु- ॥ १३९ ॥ सानन्दा गणनायके सपुलका गौरीमुखाम्भोक्तामा नृकपालशुक्तिषु जटावल्लीषु मल्लीनिभा वह्नौ लाज- | रुहे सक्रोधाः कुसुमायुधे सकरुणाः पादानते वज्रिणि । निभा दृशोर्मणिनिभा भोगोत्करे भोगिनाम् । नृत्यावर्तवि- | सस्मेरा गिरिजासखीषु सनयाः शैलाधिनाथे वहन्भूमीन्द्र वर्तनेरितपयःसंमूर्च्छनोच्छालिताः खेलन्तो हरमूर्ध्नि पान्तु | प्रदिशन्तु शर्म विपुलं शंभोः कटाक्षच्छटाः ॥ १४० ॥ भवतो गङ्गापयोबिन्दवः ॥ १२९ ॥ एषा धर्मपताकिनी | एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या तटसुधासेवावसन्नाकिनी शुष्यत्पातकिनी भगीरथतपःसाफ- | वदनाम्बुजस्तनतटे शृङ्गारभारालसम् । अन्यहरविकृष्टचापल्यदेवाकिनी । प्रेमारूढपिनाकिनी गिरिसुतास्याकेकरालो- | मदनक्रोधानलोद्दीपितं शंभोभिन्नरसं समाधिसमये नेत्र'किनी पापाडम्बरडाकिनी त्रिभुवनानन्दायः मन्दाकिनी त्रयं पातु वः ॥ १४१ ॥ पक्ष्मालीपिङ्गलिनः कण ॥१३०॥ स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा- | इव तडितां यस्य कृत्स्नः समूहो यस्मिन्ब्रह्माण्डमीषमूर्छन्मोहमहर्षिहर्षविहितस्नानाहिकाह्राय वः । भिन्द्या- | द्विघटितमुकुले कालयज्वा जुहाव । अर्चिनिष्टप्तचूडा
१ केशादौ जरसा यच्छौक्ल्यं तत्. २ तिर्यङ्नद्धमाला. ३ निबिड. । १ व्यक्तीभवत्. २ अक्षीणानाम् ; महतामित्यर्थः. ३ सान्द्रनिग्धः. ४ तिर्यग्दृष्टया. ५ अनूपसदृशः कश्चिन्नद्यादेरुपान्तदेशः. ६ बलवान्. | ४ मान्द्यम्. ५ जटाजूटः. ६ कर्तरिका. ७ शान्तिमति. ८ व्याप्तम्. ७ पति: ८ नश्यत्. ९ झटिति.
| ९ अधोगामि.