SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ मुभाषितरत्नभाण्डागारम् [१ प्रकरणम् nvrnhnAmAvArrrrr याति पातालमूलं क्रुद्धोऽप्याश्लिष्टमूर्तिभयधनमुमया पातु धनुालताकर्षणानि ॥ ११० ॥ कल्पान्ते क्रोधनस्य त्रिपुरहृष्टः शिवो नः ॥ १०१ ॥ क्रोधेद्धेदृष्टिपातैस्त्रिभिरुपशमिता विजयिनः क्रीडया संचरिष्णोः कृत्वापि प्राणिजातैर्निजमुखवह्नयोऽमी योऽपि त्रासार्ता ऋत्विजोऽधश्चपलगणहृतो- कुहरातिथ्यमप्राप्ततृप्तेः । दिग्भित्तीः प्रेक्ष्य शून्याः प्रलयजलनिष्णीषपट्टाः पतन्ति । दक्षः स्तोत्यस्य पत्नी विलपति धिप्रेक्षितात्मीयमूर्तियासव्यासक्तमोघश्रमजनितरुषः पान्तु वो कृपणं विद्रुतं चापि देवैः शंसन्नित्यात्तहासो मखमथनविधौ गर्जितानि ॥ १११ ॥ पर्यग्रन्थिबन्धत्रिगुणितभुजगाश्लेषपातु देव्यै शिवो वः ॥ १०२ ॥ आसीने पॅष्णि तूष्णीं | संवीतजानोरन्तःप्राणावरोधव्युपरतसकलज्ञानरुद्धेन्द्रियस्य । व्यसनिनि शशिनि व्योम्नि कृष्णे सतृष्णे दैत्येन्द्रे जात-, कृष्ण सतृष्ण दत्यन्द्र जात: आत्मन्यात्मानमेव व्यपगंतकरणं पश्यतस्तत्त्वदृष्ट्या शंभोर्वः निद्रे द्रवति मघवति क्लान्तकान्तौ कृतान्ते । अब्रह्मण्यं | पातु शून्येक्षणघटितलयब्रह्मलग्नः समाधिः ॥ ११२॥ वृत्ताब्रुवाणे कमलपुटकुटीश्रोत्रिये शान्त्युपाये पायाद्वः कालकूटं| | भिख्यां हृतार्यां श्रितविविधगणां छन्दसां वर्णनीयां यातां झटिति कवलयल्लीलया नीलकण्ठः ॥ १०३ ॥ केयं मूi | | सर्वादिमत्त्वं सुरगणकलितां भासमत्त्वं दधानाम् । युक्तं न्धंकारे तिमिरमिह कुतः सुभ्रकान्तेन्दुयुक्ते कान्ताच्यत्रास्ति | स्थानं नयन्तीं लघुमपि सकलं बिभ्रतीं मालयायान्वन्दे काचिन्ननु भवतु मया पृष्टमेतावदेव । नाहं द्वन्द्वं करोमी- | वार्धीभवर्णी धृतमुनियतिका स्रग्धरां शंभुमूर्तिम् ॥ ११३ ॥ त्यपनय शिरसस्तूर्णमेनामिदानी मित्थं प्रोक्तो भवान्या प्रति- | वचनजितः पातु वश्चन्द्रचूडः ॥ १०४॥ धन्या केयं स्थिता देहार्धानद्धकान्ताकचकुसुमचयो भालनेत्रानलार्चिः पीनोष्मा. ते शिरसि शशिकला किं नु नामैतदस्या नामैवास्यास्तदेतत्प मौलिखेलन्मुखरसुरनदीनीररम्यो जगन्ति । स्फीतोत्तसेन्दुरिचितमपि ते विस्मृतं कस्य हेतोः । नारी पच्छामिनो कान्तिद्विरददृतिहढाच्छादनव्यक्तशीतः शंभुर्भूषास्थिकन्दप्र. कथयतु विजया न प्रमाणं यदीन्दुर्देव्या निहोतमिच्योरित करपरिवृतः पातु सर्वतुमूर्तिः ॥ ११४ ॥ हेयोपादेयशून्य सुरसरितं शाठ्यमव्याद्विभोर्वः ॥ १०५॥ हर्षादम्भोजजन्म मुनिगणमनसामद्वयानन्दहेतुः सेतुः संसारवारांनिधिसुखतप्रभृतिदिविषदां संसदि प्रीतिमत्या श्वश्वा मौलौ पुरारेर्दुहितृ रणे श्रीमहेशानसंज्ञम् । प्रालेयं ज्योतिरन्तःपरिणततिमिरपरिणये साक्षतं चुम्ब्यमाने । तद्वक्त्रं मौलिवक्त्रे मिलितमिति | | व्यूहविच्छेददक्षं किंचिद्वाचामधीशं स्फुरतु मम हृदि त्यक्षरं भृशं वीक्ष्य चन्द्रः सहासो दृष्ट्वा तद्वृत्तमाशु स्मितसुभगमुखः | विश्वसाक्षि ॥ ११५ ॥ शुद्धान्ते सीधुपानोन्मदमदनमदोपातु वः पञ्चवक्त्रः॥१०६॥ कल्पान्तकरकेलिः क्रतुकदनकरः । न्मादमत्तालिकालीतालीसंताड्यमानोद्भटमुरजरवाडम्बरोल्लाकुन्दकपूरकान्तिः क्रीडन्कैलासकूटे कलितकुमुदिनीकामुकः | सिताङ्गः । नृत्यन्ननो विलज्जश्चलविकटतटैः संस्त्रयैर्लोचनाकान्तकायः । कङ्कालक्रीडनोत्कः कलितकलकलः कालकाली- धदृष्टः स्त्रीभिः सहासं प्रहसनमुदितः पातु वो वामदेवः कलत्रः कालिन्दीकालकण्ठः कलयतु कुशलं कोऽपि कापा- ॥ ११६ ॥ बिभ्रत्पाथः कपर्दै सुरनगरनरीमिन्दुलेखां ललाटे लिको नः ॥१०७॥ दृष्टः सप्रेम देव्या किमिदमिति भयात्सं- | नेत्रान्तः कालवहिं गरलमपि गले व्याघ्रचर्माङ्गभागे। पञ्चाभ्रमाचासुरीभिः शान्तान्तस्तत्त्वसारैः सकरुणमृषिभिर्विष्णुना सो वै त्रिनेत्रो वृषभगतिरतिर्वामभागार्धवामः संदिश्यात्संपदं सस्मितेन । आदायास्त्रं सगर्वैरुपशमितवधूसंभ्रमैदैत्यवीरैः वः सह सकलगुणैरगुताकार ईशः ॥ ११७ ॥ राजा राजा. सानन्दं देवताभिर्मयपुरदहने धूर्जटिः पातु युष्मान् ॥१०८॥ चिंताङ्गेरनुपचितकलो यस्स चूडामणित्वं नागा नागात्मजाध क्षिप्तो हस्तावलमः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं न भसितधवलं यद्वपुर्भूषयन्ति । मा रामारागिणी भून्मगृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलि- तिरिति यमिनां येन वोऽदाहि मारः सप्ताः सप्ताश्वनुन्नारुणझन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवा- किरणनिभाः पातु बिभ्रत्रिनेत्रः ॥ ११८ ॥ एकं दन्तच्छदस्य पराधः स दहतु दुरितं शांभवो वः शराग्निः ॥१०९॥कल्याणं स्फुरति जयवशादर्धमन्यत्प्रकोपादेकः पाणिः प्रणन्तुः शिरसि वः क्रियासुर्मिलदँटनियुगस्थास्गीर्वाणभोगिस्त्रैणव्यत्यस्तक- कृतपदः क्षेप्तमन्यस्तमेव । एकं ध्यानान्निमीलत्यपरमविषहं ल्पद्रुमनवसुमनोनागहारावलीनि । नालीकाश्लिष्टलक्ष्मीक-वीक्षितुं चक्षरित्थं तुल्यानिच्छापि वामा तनुरवतु स वो रतलकमलोद्वान्तमध्विीकधारातिम्यत्फालेक्षणानि त्रिपुरहर- यस्य संध्यावसाने ॥ ११९॥ १ दक्षिणगार्हपत्याहवनीयाख्या. २ दीनस्वरेण. ३ सूर्ये. ४ ब्रह्मणि. ५ अन्धकरिपौ; पक्षे,-तयसि. ६ ब्रह्मा. ७धनुष्कोटि:. १ योगशास्त्रप्रसिद्धासनविशेषः. २ संधिः . ३ आवृत. ८ स्थिरतरम्. ९ विष्णुरूपः शरः. १० पुष्परसः. ११ वया. ४ निवृत्त. ५. चक्षुरादीन्येकादशेन्द्रियाणि बुद्धिरहंकारश्चेति त्रयोदश स्मकं तृतीयलोचनम्. विधम्. ६ प्रपञ्चाभाव. ७ चित्तैकाग्रता.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy