SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ शिवः .... .............. vvvvvvm-MAM धाराय धाराधरच्छायाधारककन्धराय गिरिजासङ्कभृङ्गा- ॥९१ ॥ त्राता भीतिभृतां पतिश्चिदचितां क्लेशं सतां शं. रिणे । नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिणे सतां हन्ता भक्तिमतां सतां वसमतां कर्तापकर्ताऽसताम् । नागैः कङ्कणिने नगेन गृहिणे नाथाय नित्यं नतिः ॥ ८१॥ देवः सेवकभुक्तिमुक्तिरचनाभूर्भूर्भुवःस्वस्त्रयीनिर्माणस्थितिकेयूरीकृतकङ्कणीकृतजटाजूटावतंसीकृतज्यावल्लीकृतकुण्डली- संहृतिप्रकटितक्रीडो मृडः पातु वः ॥ ९२ ॥ एषा ते हर कृतकटीसूत्रीकृताहीश्वरः । पायाद्वस्तिलकीकृतप्रियतमाद- का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा हंसः किं भजते शीकृताक्षीकृतघ्तारम्भपणीकृतेन्दुशकलः कात्यायनीकामुकः जटो नहि शशी चन्द्रो जलं सेवते । मुग्धे भूतिरियं कु॥ ८२ ॥ कान्तां कामपि कामयत्यनुदिनं ध्यानापदेशादयं तोऽत्र सलिलं भूतिस्तरंगायते यश्चैवं विनिगहते त्रिपथगां येनामुं मुनयोऽप्यनादिनिधनं ध्यायन्ति धौतस्पृहाः । पायात्स वः शंकरः ॥ ९३ ॥ मातीव किमेतदङ्गुलिपुटे इत्यात्स्वकरे हृते गिरिजया पादे च पद्मासनाद्विश्वं पातु तातेन गोपाय्यते वत्स खादु फलं प्रयच्छति न मे गत्वा पुरंध्रिनद्धवपुषः शंभोः समाधिव्ययः ॥ ८३ ॥ स्नातः | गृहाण स्वयम् । मात्रैवं प्रहिते गुहे विघटयत्याकृष्य संस्वर्गतरङ्गिणीजलभरैनॆत्रोत्यलेनाञ्चितः पार्वत्याः सितभूति- | ध्याञ्जलिं शंभोभिन्नसमाधिरुद्धरभसो हासोद्गमः पातु वः चन्दनचथैरालिप्तगात्रोज्वलः । देवश्चन्द्रकलासितभ्रतिलको | ॥ ९४ ॥ संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे गौरीविवाहोत्सवारम्भे शैलकृताहणस्त्रिजगतामयॊ हरः | धत्से यच्च नदी विलज्ज शिरसा तन्नाम सोढं मया । श्रीर्यापातु वः ॥ ८४ ॥ उज्झित्वा दिशमम्बरं वरतरं वासो तामृतमन्थने यदि हरिं कस्माद्विषं भक्षितं मा स्त्रीलंपट वसानश्चिरं हित्वा वासरसं पुनः पितृवने कैलासहाश्रयः । मां स्पृशेति गदितो गौर्या हरः पातु वः ॥९५॥ तावत्सप्तत्यक्त्वा भस्म कृताङ्गरागनिचयः श्रीखण्डसारद्रवैर्देवः | समुद्रमुद्रितमही भूभृद्भिरभ्रंकषैस्तावद्भिः परिवारिता पातु हिमाद्रिजापरिणयं कृत्वा गृहस्थः शिवः ॥ ८५॥ पृथुतींपैः समन्तादियम् । यस स्फारफणामणौ निलक्रीडन्मन्दरकन्दरोदरवलन्मन्दारवृन्दावने क्रोधान्धान्ध- यिनी तिर्यक्फणालंकृतिः शेषः सोऽप्यगमद्यदङ्गादपदं रुद्राय कटातटासुहरणे जम्भत्रिशूलोद्मः । त्रैलोक्याखिलसंकटो- तस्मै नमः ॥ ९६ ॥ चिन्ताचक्रिणि हन्त चक्रिणि भिया स्कटभयोटेलान्धकारांशुमान् पायाद्वस्त्रिपुरप्रमाथनपटुर्देवो हि कुब्जासनेऽब्जासने नश्यद्धामनि तिग्मधामनि धृताशङ्के पश्चाननः ॥ ८६ ॥ गर्जनीमभुजंगभीषणफणाफूत्कारभी- शशाङ्के भृशम् । भ्रश्यचेतसि च प्रचेतसि शुचा तान्ते तिप्रदः क्रीडत्प्रेतपिशाचराक्षसगणः प्रत्यक्षतः प्रान्ततः । कृतान्ते च यो व्यग्रोऽभूत्कटकालकूटकवलीकाराय पाभालस्थप्रलयानलोद्भटशिखः संक्रान्तसर्वास्पदः शार्दूलाजिन- यात्स वः ॥ ९७ ॥ तातं तत्ताततातं कथय हरकुलेऽलंकृते भृद्भयानकभयो भूयाद्भवो भूतये ॥ ८७ ॥ गौरीचुम्बनच- संप्रदाने तच्छ्रुत्वा चन्द्रमौलि तमुखकमलो जातलज्जो बचलं परिचलद्गण्डप्रभामण्डले व्यावलगत्कणिकुण्डले रतिरस- भूव । ब्रह्मावादीत्तदानीं शृणुत हरकुलं वेदकण्ठोग्रकण्ठौ प्रखिन्नगण्डस्थलम् । प्रौढप्रेमपरम्परापरिचयप्रोत्फुल्लनेत्राञ्चलं | श्रीकण्ठान्नीलकण्ठः प्रहसितवदनः पातु वश्चन्द्रचूडः ॥९॥ शंभोरस्तु विभूतये हि भवतामुन्मत्तगङ्गं शिरः ॥ ८८॥ या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री ये द्वे पाणौ कङ्कणमुत्फणं फणिपतिनत्रं लसत्पावकं कण्ठः कुण्ठितकालकूट विषमो वस्त्रं गजेन्द्राजिनम् । गौरीलोचनलो | कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । याभनाय सुभगो वेषो वरस्सास्ति मे गण्डोल्लासविभावितः माहुः सर्वबीजप्रकृतिरिति यया प्राणिनःप्राणवन्तः प्रत्यक्षाभिः पशुपतेर्हासोद्गमः पातु वः ॥ ८९॥ दिव्यं वारि कथं यतः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः॥९९ ॥ एकैश्चर्यस्थिसुरधुनी मौलौ कथं पावको दिव्यं तद्धि विलोचनं कथम तोऽपि प्रणतबहुफलो यः स्वयं कृत्तिवासाः कान्तासंमिश्र देहोऽप्यविषयमनसां यः पुरस्ताद्यतीनाम् । अष्टाभिर्यस्य कृत्स्नं हिदिव्यं स चाङ्गे तव । तस्माद्दयूतविधौ त्वयाद्य मुषितो जगदपि तनुभिर्बिभ्रतो नाभिमानः सन्मार्गालोकनाय व्यपनहारः परित्यज्यतामित्थं शैलभुवा विहस्य लपितः शंभुः | यतु स नस्तामसी वृत्तिमीशः ॥ १०० ॥ कैलासाद्रावुदस्ते शिवायास्तु वः ॥ ९० ॥ श्रीकण्ठस सकृत्तिकार्तभरणी मूर्तिः सदारोहिणी ज्येष्ठा भद्रपदा पनर्वमयता विपरिचलति गणेषुल्लसत्कौतुकेषु कोडं मातः कमारे विशति | विषमुचि प्रेक्षमाणे सरोषम् । पादावष्टम्भसीदवपुषि दशमुखे शाखान्विता । दिश्यादक्षतहस्तमूलघटिताषाढा मघालं. कृता श्रेयो वैश्रवणान्विता भगवतो नक्षत्रपालीव वः । १ उदकरूपा. २ अग्निरूपा. ३ यजमानरूपा. ४ सूर्यचन्द्ररूपे. | ५ आकाशरूपा.६ पृथ्वीरूपा. ७ वायुरूपा. ८ उरिक्षप्ते. ९ भुजान्तरे. १ शपथविशेषः, 1 १० स.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy