________________
सुभाषितरत्नभाण्डागारम्
[१ प्रकरणम्
लोचन इति ख्यातश्चतुर्भिः स्तुतो वेदैः पञ्चमुखः षडानन- आय तत्परम् । संभ्राम्यगुजदण्डपक्षपटलद्वन्द्वेन हंसायिपिता सप्तर्षिमिर्वन्दितः । अष्टाङ्गो नवतुल्य आमरगणे तस्त्रैलोक्यव्ययनाटिकानयनटः स्वामी जगत्रायताम् ॥७१॥ वासो दशाशा दधत्स्खश्चैकादश सोऽवतान्न विजितो यो | यन्नाट्यभ्रमिघूर्णमानवसुधाचक्राधिरूढे भृशं मेरौ पार्शनिवाद्वादशात्मांशुभिः ॥ ६१ ॥ लीलाछूतजितां कलाधर- सिवासरनिशाचित्रे परिभ्राम्यति । तैजस्यस्तडितो भवन्तु कलां मौलौ दृढं कीलितां स्वीकर्तुं युगमुन्नमय्य भुजयोर्वि- शतशो दृष्टा हि तास्ताः कथं तोमस्योऽपि स वः पुनातु श्लेषयन्त्यास्तदा । पार्वत्याः कुचकुम्भपार्श्वयुगले सप्रेमदत्ते- जगतामन्त्येष्टियज्वा विभुः ॥ ७२ ॥ तत्कालौरभटीविज़म्भक्षणः कालक्षेपणमिन्दुमोचनविधौ देवः स नो रक्षतु णपरिवासादिव भ्रश्यता वामार्धेन तदेकशेषकरणं बिन्नद्वपु॥ ६२ ॥ भूत्यालेपनभूषितः प्रविलसन्नेत्राग्निदीपाङ्कुरः भैरवम् । तुल्यं चास्थिभुजंगभूषणमसौ भोगीन्द्रकङ्कालकैकण्ठे पन्नगपुष्पदामसुभगो गङ्गाजलैः पूरितः । ईषत्ताम्रज- र्बिभ्राणः परमेश्वरो विजयते कल्पान्तकौन्तिकः ॥ ७३ ॥ टाग्रपल्लवयुतो न्यस्तो जगन्मण्डपे शंभुर्मङ्गलकुम्भतामु- चञ्चच्चन्द्रिकचन्द्रचारुकुसुमो माधज्जटापल्लवो दृप्यहारुणपगतो भूयात्सतां श्रेयसे ॥६३॥ मल्लीमाल्यधिया सुधाकर- दन्दशूकमणिमांस्तत्पञ्चशाखालयः (१) । स्थाणुर्म फलदो भवकलां कण्ठश्रियं कज्जलनान्त्या भालविलोचनानलशिखां | त्वतितरां गौरीमुखेन्दुद्रवत्पीयूषद्रवदोहदादिव दधद्देवनुमत्वं सिन्दूरपूराशया । कैलासे प्रतिबिम्बितात्स्ववपुषो गृह्णन्ह- | सदा ॥ ७४ ॥ वक्राम्भोरुहि विस्मिताः स्तबकिता वक्षोसन्त्या मुहुः पार्वत्या प्रतिकर्मकर्मणि चिरं मुग्धो हरः पातु | रुहि स्फारिताः श्रोणीसीमनि गुम्फिताश्चरणयोरक्ष्णोः पुनर्विवः ॥६४॥ दास्येऽहं परिरम्भणानि कितव द्यूते जितानि स्तृताः । पार्वत्याः प्रतिगात्रचित्रगतयस्तन्वन्तु भद्राणि त्वया धैर्य धेहि यतः कृतः शतमहोरात्राणि तत्रावधिः। वो विद्धस्यान्तिकपुष्पसायकशरैरीशस्य दृग्भङ्गायः ॥ ७५ ॥ इत्युक्तः शिवया निशादिवसकृज्योतिर्मयाक्षिद्वयद्रागुन्मेष- शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्रोमाञ्चादिविसंष्ठुनिमेषकोटिघटनाव्यग्रो हरः पातु वः ॥ ६५ ॥ मौलौ लाखिलविधिव्यासङ्गभङ्गाकुलः । आः शैत्यं तुहिनाचकिं नु महेश मानिनि जलं किं वक्त्रमम्भोरुहं किं नीलाल- लस्स करयोरित्यूचिवान्सस्मितं शैलान्तःपुरमातृमण्डलकवेणिका मधुकरी की भूलता वीचिका । किं नेत्रे शफरौ गणैर्दृष्टोऽवताद्वः शिवः ॥ ७६ ॥ दिक्कालात्मसमैव यस्य किमु स्तनयुगं प्रेडद्रथाङ्गद्वयं साशङ्कामिति वश्चयन्गिरिसुतां विभुता यस्तत्र विद्योतते यंत्रामुष्य सुधीभवन्ति किरणा गङ्गाधरः पातु वः ॥६६॥ देव्याः प्रापरिरम्भणे किल राशेः स यांसामभूत् । 'यस्तैत्पित्तैमुषःसु योऽस्य हविषे करौ द्वौ द्वौ पुनस्तत्करौ रोद्धं तन्मुखमुन्मुखं रचयितुं यस्तस्य जीवातवे वोढा यद्गुणमेष मन्मथरिपोस्ताः पान्तु द्वौ चाधरास्वादने । द्वौ नेत्रान्तपलालकापनयने मोक्तुं च नो मूर्तयः ॥ ७७ ॥ जीर्णेऽप्युत्कटकालकूटगरले प्लुष्टे नीवीं दृढां द्वावित्थं सफलीकृताखिलकरः पायात्स वः शं- तथा मन्मथे नीते भासुरभालनेत्रतनुतां कल्पान्तदावानले । करः ॥ ६७ ॥ न क्रोधः क्रियतां प्रिये स तु भवन्मौलिस्थ- यः शक्तया समलंकृतोऽपि शशिनं शैलात्मजां स्वधुनीं धत्ते गङ्गोदरे मुग्धे मानमपूजितं त्यज कृतं युष्मन्नियोगद्वयम् । कौतुकराजनीतिनिपुणः पायात्स वः शंकरः ॥ ७८ ॥ किं वके श्लेषममुं निराकुरु कदाश्लिष्टोऽसि वके मया वामा- गोत्रं किमु जीवनं किमु धनं का जन्मभूः किं वयः किं गयेति हृतोत्तरः स्मरहरः मेराननः पातु वः ॥ ६८ ॥ चारित्रममुष्य के सहचराः के वंशजाः प्राक्तनाः । का अङ्गं येन रथीकृतं नयनयोयुग्मं रथाङ्गीकृतं पत्रं खं रथ- माता जनकः शिवस्य क इति प्रलॅण पृथ्वीभता पृष्टाः कर्मसारथिकृतं श्वासास्तुरंगीकृताः। कोदण्डीकृतमात्मवीर्य- सस्मितनम्रमूकवदनाः सप्तर्षयः पान्तु वः ॥ ७९ ॥ मचिरान्मौर्वीकृतं भूषणं वामाझं विशिखीकृतं दिशतु नः क्षेमं तादृक्सप्तसमुद्रमुद्रितमहीभूभनिरभ्रंकषैः स्रोतोभिः परिवास धन्वी पुमान् ॥६९॥ नृत्यारम्भरसत्रसद्विरिसुतारिक्ताघ- रिता दिशि दिशि द्वीपैः समन्तादयम् । यस्य स्फारफणासंपूर्तये निव्यूढम्रमिविभ्रमाय जगतामीशाय तुभ्यं नमः। वलीमणिचये मज्जकलङ्काकृतिः शेषः सोऽप्यगमद्यदङ्गादपदं यचडाभुजगेश्वरप्रभृतिभिस्तादृग्भ्रमन्तीदिशः पश्यनिर्धन- तस्मै नमः शंभवे ॥ ८॥ तोरीनायकशेखराय जगदाघूर्णमाननयनैः शान्तोऽपि न श्रद्दधे ॥ ७० ॥ उद्दामभ्रमिवेग
१ कर्बुरवर्णः. २ तमोमयाः ३ नाट्यभेद: ४ सर्पः. विस्तृतजटावल्लीप्रेणालीपतत्वर्गङ्गाजलदण्डिकावलयितं नि- | ५ दीयमानम्. ६ आकाशस्य. ७ सूर्यः. ८ चन्द्रे. ९ सूर्यस्य.
१ कुर्वनिति शेष:. २ अक्षपूर्व. ३ चक्रवाकः. ४ आलिङ्गने/१० चन्द्र:- ११ अपाम्. १२ अग्निः. १३ अपाम्. १४ शुचि५ सर्प. ६ बाणीकृतम्.७ समाप्तं. ८ भ्रमणम्. ९ जलस्य निर्गमनमागें | रुदकम्. १५ यजमानः. १६ अग्नेः. १७ वायुः. १८ यजमकरमुखादिरूपा. १० दण्डः.
| मानस्य. १९ पृथिव्या. २० वायुः. २१ नम्रेण. २२ ईश्वराय.