________________
शिवः
षडास्यो हन्तैकस्तनय इतरो वारणमुखः । सदा भैक्ष्यं शश्वत्प्रभवतु कथं वर्तनमिति श्वसन्त्यां पार्वत्यामथ जयति शंभुः स्मितमुखः ॥ ५१ ॥ मौनादस्तमितैव चाटुभणितिः स्रस्तैकहस्ताद्गतं दूरेऽप्यञ्जलिबन्धनं प्रणमनं स्तब्धार्धमूर्ध्नः कुतः । इत्थं संघटितैकविग्रहतया व्यंग्रो गिरिग्रामणीजीयां जातरुषं जयत्यनु नयन्देवस्त्रिलोकीगुरुः ॥ ५२ ॥ यस्मिन्बुद्बुदसंकरा इव बहुब्रह्माण्डखण्डाः कचिद्भान्ति क्वापि च सीकरा इव विरिश्वाद्याः स्फुरन्ति भ्रमात् । चिद्रूपा लहरीव विश्वजननी शक्तिः क्वचिद्दयोतते खानन्दामृत निर्भरं शिवमहापाथोनिधिं तं नुमः ॥ ५३ ॥ कल्पान्ते शमितत्रिविक्रम महार्केङ्कालबद्धस्फुरच्छेषस्यूतनृसिंहपाणिनखरप्रोतादिकोलामिषः । विश्वैकार्णवताविशेषमुदितौ तौ मत्स्य कूर्मावुभौ कर्षन्धीवरतां गतः स्यतु सैंतां मोहं महाभैरवः ॥ ५४ ॥ भीतिर्नास्ति भुजंगपुंगवविषात्प्रीतिर्न चन्द्रामृतान्नाशौचं हि कपालदामलुलनाच्छौचं न गङ्गाजलात् । नोद्वेगश्चितिभस्मना न च सुखं गौरीस्तनालिङ्गनादात्मारामतया हिताहितसमः स्वस्थो हरः पातु वः ॥ ५५ ॥ वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः । अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः ॥ ५६ ॥ आनन्द लथिताः समाधिषु मुखे गौर्या विलासोल्लसाः संभ्रान्ताः क्षणमुद्गताः क्षणमथ स्मेरा निजे वैकृते । क्रूराः कृष्टशरासने मनसिजे दग्धे घृणाकूणितास्तत्कान्तारुदितेऽश्रुपूरतरलाः शंभोईशः पान्तु वः ॥ ५७ ॥ र्स्वर्भानुः सुरवर्त्मनानुसरति ग्रासाभिलाषादसाविन्दोरिन्दुमुखि सेत किमुत भ्रान्त्या भवत्या मुखम् । इत्थं नाथगिरा नभोर्पितदृशो वक्त्रे भवान्या भृशं मानिन्याः कृतचुम्बनस्त्रिनयनस्तादिष्टसिद्ध्यै सताम् ॥ ५८ ॥ विष्णोरागमनं निशम्य सहसा कृत्वा फणीन्द्रं 'गुणं कौपीनं परिधाय चर्म करिणः शंभौ पुरो धावति । दृष्ट्वा विष्णुरेथं सकम्पहृदयः सर्पोऽपतद्भूतले 'कृत्तिर्वि स्खलिता हियानतमुखो नग्नो हरः पातु वः ॥ ५९ ॥ भस्मान्धोरग फूत्कृति स्फुट भवद्भालस्थवैश्वानर
१ त्रिशूली ; पक्षे,—शूलरोगवान्- २ वैद्यम्. ३ शिवः पक्षे ज्वालाखिन्नसुधांशुमण्डलगलत्पीयूषधारारसैः । संजीवमयूरः ४ मयूरवाणी. ५ शृ. ६ शिवः; पक्षे, छिन्नवृक्ष
प्रकाण्डम्. ७ पार्वत्याः; पक्षे क्रोष्ट्याः ८ त्रिपुरसंहारे शरीकृतस्य द्विपचर्मगर्जितभयभ्राम्यद्वृषाकर्षणव्यासक्तः सहसाद्विजोपहविष्णोर्विश्रान्तिस्थानत्वात् ९ व्यासप्रमुखाः १० वाहनानाम्, सितो ननो हरः पातु वः ॥ ६० ।। एकोऽन्ते द्विसमस्त्रि - वेदानामित्यर्थः अधिवाहा वाहनाधिकृताः ११ सर्पभूषणत्वादित्यर्थः १२ पातालम्. १३ आकाशम् १४ पुष्पस्थानीयचन्द्रोद्वमाधारत्वात्. १५ दिगम्बरत्वेन दिशामेव शाटीरूपत्वात्. १६ इन्द्रादयो दिक्पाला इत्यर्थः. १७ चन्दनस्थानीय भस्म संबन्धित्वात् मदनभस्मना शिवास्याङ्गानामनुलेपनस्य प्रसिद्धेः १८ ओघः.
|
कुसुमशरविलासे भङ्गुरस्याद्रिपुत्रीकरतलवलयस्य क्ष्माग - तस्यार्धमेकम् । निजमिव शशिखण्डं याचमानस्य शंभोर्भवतु सह विवादः कान्तया कौतुकाय ॥ ४१ ॥ कथयत कथमेषा मेनया विप्रदत्ता शिव शिव गिरिपुत्री वृद्धकापालिकाय । इति वदति पुरंध्रीमण्डले सिद्धिलेशव्ययकृतवरवेषः पातु वः श्रीमहेशः ॥ ४२ ॥ अरुणनयनं सभ्रभङ्गं दरस्फुरिताधरं सुतनु शशिनः क्लिष्टां कान्तिं करोतु तवाननम् । कृतमनुनयैः कोपोऽयं ते मनस्विनि वर्धतामिति गदितयाश्लिष्टो देव्या शिवाय शिवोऽस्तु वः ॥ ४३ ॥ प्रणयकुपितां दृष्ट्ा देवीं ससंभ्रमविस्मि तस्त्रिभुवनगुरुर्भीत्या सद्यः प्रणामपरोऽभवत् । नमितशिरसो गङ्गालोके तया चरणाहताववतु भवतख्यक्षस्यैतद्विलक्षमवस्थितम् ॥ ४४ ॥ कस्त्वं शूली मृगय भिषजं नीलेकण्ठः प्रियेऽहं केकामेकां कुरु पशुपतिर्नैव दृश्ये विषाणे स्थाणुर्मुग्धे न वदति तरुर्जीवितेशः शिवाया गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः ॥ ४५ ॥ वन्दे देवं जलधिशरधिं देवतासार्वभौमं व्यासप्रष्ठा भुवनविदिता यस्य वाह वाहाः । भूपापेटी भुवनमेधरं पुष्करं पुष्पवाटी शोटीपालाः शैतैमखमुखाश्चन्दनदुर्मनोः ॥ ४६ ॥ दीव्य - न्मौलित्रिदशपरिषज्जीवनीयेन धाम्ना पश्यद्भालं वलभितकरं प्राणता कङ्कणेन । वामाङ्गेन स्फुटमभिदधन्मान्मथीं ब्रह्मविद्यां जीयादोज स्त्रिपुर युवतीपत्रवलीलवित्रम् ॥ ४७ ॥ च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया । अवोचद्यं पश्येत्यवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशन किरणापूरिततनुः ॥ ४८ ॥ नमस्तुभ्यं देवासुरमुकुटमाणिक्य किरणप्रणालीसंभेदस्नपितचरणाय स्मरजिते । महाकल्पस्वाहाकृत भुवनचक्रेऽपि नयने निरोद्धुं भूयस्तत्प्रसरमिव कामं हुतवते ॥ ४९ ॥ असोढा तत्कालोल्लसद सहभावस्य तपसः कथानां विश्रम्भेष्वपि च रसिकः शैलदुहितुः । प्रमोदं वो दिश्यात्कपटबटुबेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥ ५० ॥ सहस्रास्यो नागः प्रभुरपि मतः पश्ववदनः
५
१ शरीरम्. २ आकुलः. ३ वामनः ४ अस्थिपंजरः ५ वराहः • ६ सतां मोहं स्यतु खण्डयतुः ७ द्यावापृथिव्यौ . ८ विकारे. ९ दयासंकुचिताः १० राहुः ११ सूत्रम् १२ गरुडम्. १३ गजचर्म.