SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नभाण्डागारम [१ प्रकरणम् म्बरविभूषणम् । इत्यम्बरहरः पायात्परीरम्भहरः परौ मभाङ्क्षीन्नमस्तस्मै ॥ २४ ॥ उपहरणं विभवानां संहरणं ॥ ७ ॥ ॐ नमः परमार्थकरूपाय परमात्मने । खेच्छाव- सकलदुरितजालस्य । उद्धरणं संसाराचरणं वः श्रेयसेऽस्तु भासितासत्यभेदभिन्नाय शंभवे ॥ ८॥ नमः शिवाय निः- विश्वपतेः ॥ २५ ॥ आदृतकुपितभवानीकृतकरमालादिबशेषक्लेशप्रशमशालिने । त्रिगुणग्रन्थिदुर्भेदभवबन्धविभेदिने न्धनव्यसनः । केलिकलाकलहादौ देवो वः शंकरः पायात् ॥ ९॥ समस्तलक्षणायोग एव यस्योपलक्षणम् । तस्मै ॥ २६ ॥ भिक्षुकोऽपि सकलेप्सितदाता प्रेतभूमिनिलयोऽपि नमोऽस्तु देवाय कस्मैचिदपि शंभवे ॥ १० ॥ संसारकनि- पवित्रः । भूतमित्रमपि योऽभयसत्री तं विचित्रचरितं शिवमित्ताय संसारकविरोधिने । नमः संसाररूपाय निःसंसाराय मीडे ॥ २७ ॥ पाणिग्रहे पर्वतराजपुत्र्याः पादाम्बुजं पाणिशंभवे ॥ ११ ॥ सदसत्त्वेन भावानां युक्ता या द्वितयी सरोरुहाभ्याम् । अश्मानमारोपयतः स्मरारेमन्दस्मितं स्थितिः । तामुल्लङ्घय तृतीयस्मै नमश्चित्राय शंभवे ॥ १२॥ | मङ्गलमातनोतु ॥ २८ ॥ पार्श्वस्थपृथ्वीधरराजकन्याप्रकोप. आसन्नाय सुदूराय गुप्ताय प्रकटात्मने । सुलभायातिदुर्गाय विस्फूर्जथुकातरस्य । नमोऽस्तु ते मातरिति प्रणामाः शिनमश्चित्राय शंभवे ॥ १३ ॥ संसेवितभृगुतुझं विद्योतित- वस्य संध्याविषया जयन्ति ॥ २९ ॥ व तिष्ठतस्ते पितरौ वेदवेदाङ्गम् । परिनर्तितभवरङ्गं मनसिजभङ्गं समाश्रये ममेवेत्यपर्णयोक्ते परिहासपूर्वम् । क्व वा ममेव श्वशुरौ तवेति लिङ्गम् ॥ १४ ॥ स जयति हिमकरलेखा चकास्ति य- तामीरयन् सस्मितमीश्वरोऽव्यात् ॥ ३० ॥ स पातु वो यस्य स्योमयोत्सुकान्निहिता । नयनप्रदीपकज्जलजिघृक्षया रजत- जटाकलापे स्थितः शशाङ्कः स्फुटहारगौरः । नीलोत्पलाशुक्तिरिव ॥ १५ ॥ पाणिग्रहे पुलकितं वपुरैशं भूतिभू- नामिव नालपुले निद्रायमाणः शरदीव हंसः ॥ ३१ ॥ षितं जयति । अङ्कुरित इव मनोभूर्यस्मिन् भस्मावशेषोऽपि जगत्सिसृक्षाप्रलयक्रियाविधौ प्रयत्नमुन्मेषनिमेषविभ्रमम् । ॥ १६॥ मा वम संवृणु विषमिदमिति सातकं पितामहे- वदन्ति यम्येक्षणलोलपक्ष्मणां पराय तस्मै परमेष्ठिने नमः नोक्तः । प्रातर्जयति सलज्जः कज्जलमलिनाधरः शंभुः ॥ ३२ ॥ वाणि पञ्च कुचयोः प्रतिबिम्बितानि दृष्ट्वा ॥ १७ ॥ जयति प्रियापदान्ते गरलवेयकः स्मरारातिः । दशाननसमागमनभ्रमेण । भूयोऽपि शैलपरिवृत्तिभयेन गाढविषमविशिखे विशन्निव शरणं गलबद्धकरवालः ॥ १८ ॥ भालिङ्गितो गिरिजया गिरिशः पुनातु ॥ ३३ ॥ संध्यासंध्यासलिलाञ्जलिमपि कङ्कणफणिपीयमानमविजानन् । नतौ नरपुरंघ्रितनोः सरोषमुत्सारिते गिरिजया निजपाणिगौरीमुखार्पितमना विजयाहसितः शिवो जयति ॥ १९॥ पद्मे । उत्सर्पिकङ्कणफणीन्द्रफणापणेन पूर्णोऽञ्जलिजयति प्रणयकुपितप्रियापदलाक्षासंध्यानुबन्धमधुरेन्दुः । तद्वलय- बालमृगाङ्कमौलेः ॥ ३४ ॥ यस्याहुरागमविदः परिपूर्णकनकनिकषग्रावग्रीवः शिवो जयति ॥ २० ॥ अहिभू- शक्तेरंशे कियत्यपि निविष्टममुं प्रपञ्चम् । तस्मै तमालरुचिषणोऽप्यभयदः सुकलितहालाहलोऽपि यो नित्यः । दिग्व- भासुरकंधराय नारायणीसहचराय नमः शिवाय ॥ ३५ ॥ सनोऽप्यखिलेशस्तं शशधरशेखरं वन्दे ॥ २१ ॥ जयति व्योम्नीव नीरदभरः सरसीव वीचिव्यूहः सहस्रमहसीव जटाकिजल्कं गङ्गामधु मुण्डवलयबीजमयम् । गलगरलप- सुधांशुधाम । यस्मिन्निदं जगदुदेति च लीयते च तच्छांङ्कसंभवमम्भोरुहमाननं शंभोः ॥ २२ ॥ प्रतिबिम्बितगौरी- भवं भवतु वैभवमृद्धये वः ॥ ३६॥ यः कन्दुकैरिव पुरंमुखविलोकनोत्कम्पशिथिलकरगलितः । खेदभरपूर्यमाणः | दरपद्मसद्मपद्मापतिप्रभृतिभिः प्रभुरप्रमेयः । खेलत्यलढ्यशंभोः सलिलाञ्जलिर्जयति ॥ २३ ॥ आदाय चामचलं महिमा स हिमाद्रिकन्याकान्तः कृतान्तदलनो लघयत्वघं कृत्वाहीनं गुणं विषभेदृष्टिः । यश्चित्रमैच्युतशरो लक्ष्य- | वः ॥ ३७ ॥ मुक्तिर्हि नाम परमः पुरुषार्थ एकस्तामन्त | रायमवयन्ति यदन्तरज्ञाः । किं भूयसा भवतु सैव सुधाम १ परिणये. २ संजातपुलकम्. ३ भसना शोभितम्. ४ मदनः | यूखलेखाशिखाभरणभक्तिरभङ्गुरा वः ॥ ३८ ॥ दिश्यात्स ५ कण्ठाभूषणम्. ६ मदने. ७ आरम्भः ८ केसर. ९त्रिलोचनो हिमाचलं धनुः, वासुकि ज्याम् . विष्णुं शरं च विधाय त्रिपुरासुरं शीतकिरणाभरणः शिवं वो यस्योत्तमाङ्गभुवि विस्फुरदूर्मिजघानेति प्रकृतोऽर्थः. चलनशून्यं धनु:- अहीनो धनुर्दण्डादन्यूनो पक्षा । हंसीव निर्मलशशाङ्ककलामृणालकन्दार्थि गुणः, विषमा लक्ष्यादन्यत्र निहिता दृष्टिः न च्युतः शरो यस्य सरिन्नभसः पपात ॥ ३९॥श्रेयांसि वो दि तथाविधः, तथापि लक्ष्यभङ्ग इति विरोधाभास:- १० स्थिरम् । पक्षे,-पर्वतम्। ११ गुणरहितम्, पक्षे,-अहीनमिति पदच्छेदाताभ्रशुभ्रा विभ्राजते सुरसरिद्वरमौलिमाला । ऊर्वेक्षणसर्पराज गुणं कृत्वेत्यर्थः. १२ असमदृक् पक्षे,-त्रिलोचनत्वाद्वि ज्वलनतापविलीयमानचन्द्रामृतप्रविततामृतवाहिनीव ॥४०॥ षमदृष्टि: १३ न च्युतः शरो यस्य पक्षे, अच्युतो विष्णुः स एव शरो यस्य. १४ शरव्यम्त्रिपुरमित्यर्थः १ बभज. २ दातारम्. ३ वज्रनिर्घोष:
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy