________________
गणेशः, सरस्वती, शियः
क्वापि शैलाः क्वचन मणिगणाः क्वापि नक्रादिसत्त्वाः ॥२९॥ करबदरसदृशमखिलं भुवनतलं यत्प्रसादतः कवयः । विघ्नेशःस र्वविघ्नान्परिहरतु स यत्कर्णतालादुदश्चद्वायुव्याधूत- पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी ॥ ६॥ कण्ठस्थलयुगलगलद्भरिसिन्दूरपूरैः । आरुण्याद्वैतभावं शरणं करवाणि शर्मदं ते चरणं वाणि चराचरोपजीव्यम् । गतवति जगति कापि नो भाति, भानु वासौ शीतभानुः करुणामसृणैः कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम् क्वचिदपि नितरां भासते वा कृशानुः ॥ ३०॥ क्रोडं ता- ॥ ७ ॥ आशासु राशीभवदङ्गवल्लीभासैव दासीकृतदुग्धतस्य गच्छन्विशदबिसधिया शावकं शीतभानोराकर्षन्भाल- सिन्धुम् । मन्दस्मितैर्निन्दितशारदेन्दं वन्देऽरविन्दासनवैश्वानरनिशितशिखारोचिषा तप्यमानः । गङ्गाम्भः पातु- मुन्दरि त्वाम् ॥ ८ ॥ वचांसि वाचस्पतिमत्सरेण सागणि मिच्छुर्भुजगपतिफणात्कृतैर्दयमानो मात्रा संबोध्य नीतो लब्धं ग्रहमण्डलीव । मुक्ताक्षसूत्रत्वमुपैति यस्याः सा दुरितमपनयेद्बालवेषो गणेशः ॥ ३१ ॥ उच्चैरुत्तालगण्ड- सप्रसादास्तु सरस्वती वः ॥ ९॥ ज्योतिस्तमोहरमलोचस्थलबहुलगलद्दानपानप्रमत्तस्फीतालिबातगीतिश्रतिविधृतिक- नगोचरं तजिहादुरासदरसं मधुनः प्रवाहम् । दूरे त्वचः लोन्मीलितार्धाक्षिपक्ष्मा । भक्तप्रत्यूहपृथ्वीरुह निवहसमु- पुलकबन्धि परं प्रपद्ये सारस्वतं किमपि कामदुघं रहस्यम् न्मूलनोचैरुदश्चच्छुण्डादण्डाग्र उग्रार्भक इभवदनो वः स ॥ १० ॥ तव करकमलस्थां स्फाटिकीमक्षमालां नखकिरणपायादपायात् ॥ ३२ ॥ कल्याणं वो विधत्तां करटमेदधुनी- विभिन्नां दाडिमीबीजबुद्ध्या । प्रतिकलमनुकर्षन् येन कीरो लोलकल्लोलमालाखेलद्रोलम्बकोलाहलमुखरित दिक्चक्रवाला- निषिद्धः स भवतु मम भूत्यै वाणि ते मन्दहासः ॥ ११ ॥ न्तरालम् । प्रनं वेतण्डरनं सततपरिचलकर्णतालप्ररोह- तमोगणविनाशिनी सकलकालमुद्दयोतिनी धरातलविहारिणी द्वाताङ्करा जिहीर्षादरविवृतफणाङ्गभूषाभुजंगम् ॥ ३३ ॥ जैडसमाजविद्वेषिणी । कैलानिधिसहायिनी लसदलोलयः सिन्धौ फेनराशिभुवि कुमुदवनं व्योम्नि नक्षत्रलक्ष्मीरब्धौ सौदामिनी मदन्तरवलम्बिनी भवतु कापि कोदम्बिनी मुक्तासमूहस्तरुषु सुमनसो मानसे हंससंघः । श्रीकण्ठे ॥ १२ ॥ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता भूतिलेशः शिखरिषु मणयो दिक्षु नीहारपातः पाण्डुः शु- या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माण्डाग्रजन्मा जयति गणपतेः शीकराणां विलासः ॥ ३४ ॥ च्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सर• सानन्दं नन्दिहस्ताहतमुरेजरवाहूतकौमारेबेहित्रासन्निासा- खती भगवती निःशेषजाड्यापहा ॥ १३ ॥ अरन्धं विशति फणिपतौ भोगसँकोचभाजि । गण्डोड्डीनालिमालामुखरितककुमस्ताण्डवे शूलपाणेवैनायक्यश्चिरं वो वदनविधुर्तयः पान्तु चीत्कारवत्यः ॥ ३५ ॥
शिवः
नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरारसरस्वती
म्भमूलस्तम्भाय शंभवे ॥ १ ॥ वामाङ्गीकृतवामाङ्गि
कुण्डलीकृतकुण्डलि । आविरस्तु पुरो वस्तु भूतिभूत्यम्बधातुश्चतुर्मुखीकण्ठराङ्गाटकविहारिणीम् । नित्यं प्रगल्भ-राम्बरम् ॥ २ ॥ निरुपादानसंभोरमभित्तावेव तन्वते । बाचालामुपतिष्ठे सरस्वतीम् ॥ १ ॥ सूक्ष्माय शुचये तस्म जगचित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने ॥ ३॥ चन्द्रानमो वाक्तत्त्वतन्तवे । विचित्रो यस्य विन्यासो विदधाति |
| ननार्धदेहाय चन्द्रांशुसितमूर्तये । चन्द्रार्कानलनेत्राय चजगत्पटम् ॥ २ ॥ तद्दिव्यमव्ययं धाम सारखतमुपास्महे ।।
न्द्रार्धशिरसे नमः ॥ ४ ॥ भुजङ्गकुण्डली व्यक्तशशिशुभ्रांशुयत्प्रसादात्प्रलीयन्ते मोहान्धतमसच्छटाः ॥ ३॥ पातु वो |
शीतगुः । जगन्त्यपि सदाऽपायादव्याच्चतोहरः शिवः ॥५॥ निकषग्रावा मतिहेनः सरस्वती । प्रॉज्ञेतरपरिच्छेदं वचसैव |
पिनाकफणिबालेन्दुभसमन्दाकिनीयुता । पवर्गरचिता करोति या ॥ ४ ॥ शारदा शारदाम्भोजवदना वदनाम्बुजे ।
मूर्तिरेपवर्गप्रदास्तु वः ॥६॥ दिगम्बरनितम्बिन्याः किमसर्वदा सर्वदास्माकं संनिधिं सन्निधिं क्रियात् ॥ ५ ॥
१ कुशाग्रबुद्धयः. २ स्निग्धैः. ३ स्फटिकमयीम्. ४ जपमालाम्. १ बहु. २ भ्रमरसमुदायः. ३ वृक्षः. ४ गण्डस्थलम्. ५ मदो-५ मिश्राम्. ६ प्रतिक्षणम्. ७ शुक: ८ समृ. ९ अज्ञानम् ; पक्षे, दकसरित. ६ पुरातनम्. ७ गजश्रेष्ठः. ८ ईषत्. ९ अग्रभागः | अन्धकार. १० मन्दबुद्धि पक्षे,-डलयोः सावयात् जलम्. १० हिमपातम्. ११ मृदङ्गः. १२ मयूरः. १३ भयात्. १४ फणा-११ विद्वज्जनः; पक्षे,-चन्द्र. १२ सरस्वती; पक्षे,-मेघमाला. १५ नृत्ये. १६ चालनम्. १७ चतुष्पथम्. १८ समूहाः. १९ स्वर्णा- | १३ स्त्री. १४ सर्पः. १५ दिगम्बरम्. १६ उपकरणम् ; पक्षे,दिपरीक्षणशिला. २० पण्डितमूर्खयोमेंदम्. २१ सर्वदात्री. तूलिकादिकम्. १७ संपत्तिः, पक्षे,-समूहः-१८ नानाकारम् ; पक्षे, २२ उत्तमनिधिम्.
| आलेख्यम्. १९ चन्द्रकला पक्षे,-आलेख्यक्रियाकौशलम्. २० मोक्ष: