SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नभाण्डागारम् [ १ प्रकरणम् 1 समुद्रा ग्रहगणमनुजा दैत्यगन्धर्वनागाः । द्वीपा नक्षत्र - लीला करशीकराणां करोतु वः प्रीतिमिभाननस्य ॥ १७ ॥ तारविवसुमुनयो व्योम भूरश्विनौ च संलीना यस्य सर्वे दन्ताग्रनिर्भिन्नहिमाचलोर्वीरन्ध्रोत्थिताहीन्द्रमणिप्रभौघे वपुषिस भगवान् पातु वो विश्वरूपः ॥ १९ ॥ नागाननः स्तम्भंधिया कपोलौ घर्षन्पितृभ्यां हसितः पुनातु ॥ १८ ॥ देन्ताञ्चलेन धरणीतलमुन्नमय्य पातालकेलिषु धृतादिवराहलीलम् । उल्लाघनोत्फणफणाधरगीयमानक्रीडावदानमिभराजमुखं नमामः ॥ १९ ॥ आनन्दमात्रमकरन्दमनन्तगन्धं योगीन्द्रसुस्थिरमिलिन्दमपास्तबन्धम् । वेदान्तसूर्यकिरणैकविकासशीलं हेरम्बपादशरदम्बुजमानतोऽस्मि ॥ २० ॥ गण्डस्थलीगलदमन्दमद प्रवाहमाद्यद्दि रेफमधुरखरदत्तकर्णः । हर्षादिवालसनिमीलितनेत्रयुग्मो विघ्नच्छिदे भवतु भूतपतिर्गणेशः ॥ २१ ॥ लक्ष्मीं तनोतु सुतरामितरानपेक्षमङ्घ्रिद्वयं निगमशाखिशिखाप्रवालम् । हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नं विघ्नाद्विभेदशैतधारधुरंधरं नः ॥ २२॥ पायाद्गजेन्द्रवदनः स इमां त्रिलोकीं यस्योद्गतेन गगने महता करेण । मूलावलग्नसितदन्तविसाङ्कुरेण नालायितं तपनबिम्बसरोरुहस्य ॥२३॥ अविरलमदधाराधौतकुम्भः शरण्यः फणिवरवृतगात्रः सिद्धसाध्यादिवन्द्यः । त्रिभुवनजन विघ्नध्वान्त गणेशः वन्दे वेन्दारुमन्दारमिन्दुभूषणनन्दनम् । अमन्दानन्दसंदोहबेन्धुरं सिन्धुराननम् ॥ १ ॥ आलम्बे जगदालम्बे हेरम्बचरणाम्बुजे । शुष्यन्ति यद्रजःस्पर्शात्सद्यः प्रत्यूहवार्धयः ॥ २ ॥ गजाननाय महसे प्रत्यूहतिमिरच्छिदे । अपारकरुणापूरतरङ्गितदृशे नमः ॥ ३ ॥ नमस्तस्मै गणेशाय यत्कण्ठः पुष्करायते । मदाभोगघनध्वान नीलकण्ठ ताण्डवे ॥ ४ ॥ अंगजाननपद्माकं गजाननमहर्निशम् । अनेकदं तं भक्तानामेकदन्तमुपास्महे ॥ ५॥ चलत्कर्णानिलोद्धूतसिन्दूरारुणिताम्बरः । जयत्यकालेऽपि सृजन्संध्यामिव गजाननः ॥ ६ ॥ एकदन्तद्युतिसितः शंभोः सूनुः श्रियेऽस्तु वः । विद्याकन्द इवोद्भिन्ननवाङ्कुरमनोहरः ॥ ७ ॥ अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः । सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥ ८ ॥ दुरितस- विध्वंसदक्षो वितरतु गजवक्त्रः संततं मङ्गलं वः ॥ २४ ॥ मूहबलाहकपटलीसंहरणपवमानम् । शिवयोरङ्काभरणं वन्दे | जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाद्वलिं बघ्नता स्रष्टुं वारिकंचिद्गजाननं तेजः ॥ ९॥ अविरलविगलन्मदजलकपोल | भवोद्भवेन भुवनं शेषेण धर्तुं धराम् । पार्वत्या महिषासुरपालीनिलीनमधुपकुलः । उद्भिन्ननवश्मश्रुश्रेणिरिव द्विपमुखो प्रमथने सिद्धाधिपैः सिद्धये ध्यातः पचैशरेण विश्वजितये जयति ॥ १० ॥ एकरद द्वैमातुर निस्त्रिगुण चतुर्भुजोऽपि पायात्स नागाननः ॥ २५ ॥ विघ्नध्वान्तनिवारणैकतरणिपञ्चेकर । जय षण्मुखनुत सप्तच्छद्गन्धिमदष्टतनुतनय विघ्नाटवीइँव्यवाड्डिमव्यालकुलाभिमानगरुडो विघ्नेभपचा - ननः । विघ्नोत्तुङ्गगिरिप्रभेदनपविर्विघ्नाम्बुधौ वाडवो विघ्ना॥ ११ ॥ मङ्गलकलशद्वयमय कुम्भमदम्भेन भजत गजवदनम् । यद्दानतोयतरलैस्तिलतुलनालम्बिरोलम्बैः ॥ १२ ॥ घौघघन प्रचण्डपवनो विघ्नेश्वरः पातु वः ॥ २६ ॥ उच्चैर्ब्रशिवयोः सुधाहरिद्रादीप्तिमतोः सारभृजगत्पित्रोः । त्रिभुवन- ह्माण्डखण्डद्वितर्यसहचरं कुम्भयुग्मं दधानः प्रेङ्खन्नगारिपविघ्नध्वंसी 'कॅरिकल्पः कश्चिदरुणिमा जयति ॥ १३ ॥ | क्षेत्रेति भटविकट श्रोत्रतालाभिरामः । देवः शंभोरपत्यं भुजगयुगपत्स्वगण्डचुम्बनलोलौ ँ पितरौ निरीक्ष्य हेरम्बः । तन्मु- पतितनुस्पर्धिवर्धिष्णुर्हस्तत्रैलोक्याश्चर्यमूर्तिः स खमेलनकुतुकी स्वाननमपनीय परिहसन्पायात् ॥ १४ ॥ हस्तपङ्कजनिविष्टमोदकव्याजसंचरदशेषपुमर्थम् । किंचिदवधू नितशुण्डादण्डकुण्डलितमण्डितगण्डम् ॥ १५ ॥ अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् । तनरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥ १६ ॥ अशेषविघ्नप्रतिषेधदक्षमन्त्राक्षतानामिव दिष्मुखेषु । विक्षेप - जयति जगतामीश्वरः कुञ्जरास्यः ॥ २७ ॥ दोर्घोतद्दन्तखण्डः सकलसुरगणा डम्बरेषु प्रचण्डः सिन्दूराकीर्णगण्डः प्रकटितविलसच्चारुचान्द्रीयखण्डः । गण्डस्थानन्तेघैण्डः स्मरहरतनयः कुण्डलीभूतशुण्डो विघ्नानां कालदण्डः स भवतु भवतां भूतये वक्रतुण्डः ॥ २८ ॥ विघ्नेशो वः स पाया - द्विहृतिषु जलधीन्पुष्कराग्रेण पीत्वा यस्मिन्नुद्धृत्य तोयं वमति तदखिलं दृश्यते व्योनि देवैः । क्वाप्यम्भः कापि विष्णुः क्वचन कमलभूः क्वाप्येनैन्तः क्वचिच्छ्रीः काप्यौर्वः १ भक्तननकल्पवृक्षम् २ सुन्दरम् ३ गजाननम् ४ जगदाधारभूते. ५ विघ्नसमुद्राः ६ मृदङ्गवदाचरति. ७ निबिडध्वनिः. ८ पार्वती. ९ मोक्षायनेक वस्तुदातारम्. १० गणेशम्. ११ पार्वती. गङ्गारूपमातृद्वयवत्त्वादित्यर्थ. १२ शुण्डामादाय पञ्चकरत्वमित्यर्थः. १३ अष्टमूर्तिर्महादेवः १४ भ्रमरैः १५ चूर्णम्. १६ हस्तितुल्यः १७ कुब्धौ १८ विन्नः. १ दन्ताग्रेण २ हर्षितं. ३ अधीनम् ४ वज्रम्. ५ ब्रह्मणा. ६ मद• नेन. ७ अग्निः ८ तुल्यम्. ९ आधुन्वन्. १० गरुडः ११ प्रतिस्पर्धी. १२ गुण्डादण्डः १३ भ्रमरः १४ गुण्डामेण १५ शेष.. १६ वाडवः.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy