SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीः सुभाषितरत्नभाण्डागारम् प्रथमं मङ्गलाचरणप्रकरणम् परब्रह्म .. अथ स्वस्थाय देवाय नित्याय हैतपाप्मने । त्यक्तमविभागाय चैतन्यज्योतिषे नमः ॥ १ ॥ दिक्कालाद्यैनवच्छिन्नानन्तचिन्मात्रमूर्तये । स्वानुभूत्येकमनाय नमः शान्ताय तेजसे ॥ २ ॥ अनन्तनामधेयाय सर्वाकारविधायिने । समस्तमन्त्रवाच्याय विश्वैकपतये नमः ॥ ३ ॥ कर्णिकादिविव स्वर्णमर्णवादिष्विवोदकम् । भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ॥ ४ ॥ नमो वाङ्मनसा तीतमहिने परमेष्ठिने । त्रिगुणाष्टगुणानन्तगुणनिर्गुणमूर्तये ॥ ५ ॥ यथा तथापि यः पूज्यो यत्र तत्रापि योऽर्चितः । योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु मे ॥ ६ ॥ नमः स्वतन्त्रचिच्छक्तिमुद्रितस्व विभूतये । अव्यक्तव्यक्तरूपाय कस्मैचिन्मन्त्रमूर्तये ॥ ७ ॥ `चराचरजंगत्स्फारस्फुरत्तामात्रधर्मिणे । दुर्विज्ञेय रहखाय युक्तैरप्यात्मने नमः ॥ ८ ॥ भवबीजाङ्कुरजलदा रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ ९ ॥ नित्यं निरावृति निजानुभबैकमानमानन्दधाम जगदङ्कुरबीजमेकम् । दिग्देशकालकलनादिसमस्तहस्तमर्दासहं दिशतु शर्म महन्महो वः ॥ १० ॥ लोकत्रयस्थितिलयोदय केलिकारः कार्येण यो हरिहरश्रुहिणत्वमेति । देवः स विश्वजनवाङ्मनसा तिवृत्त - शक्तिः शिवं दिशतु शश्वदनश्वरं वः ॥ ११ ॥ सर्वः किलायमवशः पुरुषाणुकर्म कायादिकारणगणो यदनुप्रहेण । विश्वप्रपञ्श्वरचनाचतुरत्वमेति स त्रायतां त्रिभुवनैकमहेश्वरो वः ॥ १२ ॥ मध्याह्नार्कमैरीचिकाविव पंथःपूरो यदज्ञानतः खं वायुर्ज्वलनो जलं क्षितिरिति त्रैलो १ नाशितकिल्बिषाय २ विधिः ३ अविषयीकृता ४ प्रमा णम्. ५ आकाशे दृश्यमान गलज्जलायमानरश्मिसमूहः, मृग तृष्णेति यावत्. क्यमुन्मीलति । यत्तत्त्वं विदुषां निमीलति पुनः सैम्भोगिभोगोपमं सान्द्रानन्दमुपास्महे तदमलं स्वात्मावबोधः ॥ १३ ॥ यस्माद्विश्वमुदेति यत्र रमते यस्मिन्पुनर्लीयते भासा यस्य जगद्विभाति सहजानन्दोज्ज्वलं यन्महः । शान्तं शाश्वतमैक्रियं यमपुनर्भावाय भूतेश्वरं द्वैतध्वान्तमपास्य यान्ति कृतिनः प्रस्तौमि तं पुरुषम् ॥ १४ ॥ यः सृष्टिस्थिति संहृतीर्वितनुते ब्रह्मादिमूर्तित्रिकैर्यस्याधीनतया स्थितानि सदसत्कर्माण्यपि प्राणिनाम् । नित्येच्छाकृतिबुद्धिमानथ परो जीवात्परात्मा स्वयं सोऽयं वो विदधातु पूर्णमचिराचेतोगतं यद्भवेत् ॥ १५ ॥ शक्यं यन्न विशेषतो निगदितुं प्रेम्णैव यचिन्तितं मृद्वङ्गीवदनेन्दुमण्डलमिव स्वान्ते विधत्ते मुदम् । यन्मुग्धानयनान्तचेष्टितमिवाध्यक्षेऽपि नो लक्षितं तत्तेजो विनयादमैन्दहृदयानन्दाय वन्दा - महे ॥ १६ ॥ विष्णुर्वा त्रिपुरान्तको भवतु वा ब्रह्मा सुरेन्द्रोऽथवा भानुव शशलक्षणोऽथ भगवान्बुद्धोऽथ सिद्धोऽथवा । रागद्वेषविषार्तिमोहरहितः सत्त्वानुकम्पोद्यतो यः सर्वैः सह संस्कृतो गुणगणैस्तस्मै नमः सर्वदा ॥ १७ ॥ विश्वशो वः स पायात्रिगुणसचिवतां योऽवलम्ब्यौनुवारं विवेँद्रीचीनसृष्टिस्थितिविलयमजः स्वेच्छया निर्मिमीते । यस्येयैत्तामतीत्य प्रभवति महिमा कोऽपि लोर्केव्यतीतस्त्यक्तो यश्चक्षुराद्यैरपि निपुणतमैवक्षणादिक्रियासु ॥ १८ ॥ श्रह्मा दक्षः कुबेरो यमवरुणमरुद्वह्निचन्द्रेन्द्ररुद्राः शैला नद्यः १ ब्रह्मभिन्नतया तत्त्वेन भ्रमविषयीभवति. २ खवाय्वादि रूपतद्भिन्नत्वेन भ्रमाविषयीभवति. ३ भ्रमेण गृहीतो मालायां सर्पकाय इव ४ निविडानन्दस्वरूपम् ५ ब्रझात्मकशानस्वरूपम् . ६ तेजः ७ निश्चलम् ८ पुनरुत्पश्यभावाय ९ आ नन्दम् १० समीपस्थेऽपि ११ बहु. १२ सस्वरजस्तमः - सहायताम् १३ वारंवारम्. १४ चराचरनिष्ठम् १५ सीमाम्. । १६ सकललोकातीतः •
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy