________________
सुभाषितरत्नभाण्डागारम्
[१ प्रकरणम्
शशिगलितसुधाघोरझांकारिकोणं तार्तीयं यत्पुरारेस्तदवतु चण्डभ्रमिव्यानृत्यगुजदण्डमण्डलभुवो झञ्झानिलाः पान्तु मदनप्लोषणं लोचनं वः॥१४२ ॥.
वः । येषामुच्छलतां जवेन झगिति व्यूहेषु भूमीभृतामुड्डीकण्ठः
नेषु बिडौजसा पुनरसौ देम्भोलिरालोकितः ॥ १५२ ॥ पातु वो नीलकण्ठस्य कण्ठः श्यामाम्बुदोपमः। गौरी-| यस्यां मौलिमिलत्सुधांशुकलया संपूर्णबिम्बायितं भालावभुजलता यत्र विद्युल्लेखेव राजते ॥ १४३ ॥ पातु वः | स्थितलोचनेन सहसैवालातचक्रायितम् । आवायितमाशितिकण्ठस्य तमालश्यामलो गलः । संसक्तपार्वतीबाहु- | कपर्दममरस्रोतखतीधारया पातु त्रीणि जगन्ति खण्डपरशोः सुवर्णनिकषोपलः ॥ १४४ ॥ कस्तूरी तिलकन्ति भाल- सा ताण्डवाङ्गभ्रमिः ॥ १५३ ॥ पादस्याविर्भवन्तीमवनतिफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालबालमु- | मैवने रक्षतः खैरपातैः संकोचेनैव दोष्णां मुहुरभिनयतः कुलोत्तंसन्ति मौलिं प्रति । याः कर्णे विकचोत्पलन्ति कुच- | सर्वलोकातिगानाम् । दृष्टिं लक्ष्येषु नोग्रां ज्वलनकणमुचं योरंसे च कालागुरुस्थासन्ति प्रथयन्तु तास्तव शिवं श्री- बनतो दाहभीतेरित्याधारानुरोधात्रिपुरविजयिनः पातु वो कण्ठकण्ठत्विषः ॥ १४५ ॥ कस्तूरीयन्ति भाले तदनु न- दुःखनृत्यम् ॥ १५४ ॥ मूर्धव्याधूयमानध्वनदमरधुनीयनयोः कनलीयन्ति कर्णप्रान्ते नीलोत्पलीयन्त्युरसि मर- | लोलकल्लोलजालोद्भताम्भैःक्षोददम्भात्प्रसभमभिनभःक्षिप्तनक्षकतालंकृतीयन्ति देव्याः । रोमालीयन्ति नाभेरुपरि हरि-त्रलक्षम् । ऊर्ध्वन्यस्ताझिदण्डभ्रमिभवरभसोद्यन्नभस्वत्प्रवेशमणीमेखलीयन्ति मध्ये कल्याणं कुर्युरेते त्रिजगति पुरजि- भ्रान्तब्रह्माण्डखण्डं प्रवितरतु शिवं शांभवं ताण्डवं वः कण्ठभासां विलासाः॥१४६॥
॥ १५५ ॥ शर्वाणीपाणितालैश्चलवलयझणत्कारिभिः श्लाशिरोमालिका
ध्यमानं स्थाने संभाव्यमानं पुलकितवपुषा शंभुना प्रेक्षकेण । पित्रोः पादाब्जसेवागत गिरितनयापुत्रपत्रोतिभीतक्षुभ्य- खेलपिच्छालि केकाकलकलकलितं क्रौञ्चभिदर्हियूना हेरभूषाभुजंगश्वसनगुरुमरुद्दीप्तनेत्रामितापात् । विद्यन्मौलीन्दु- म्बाकाण्डैहातलितमनसस्ताण्डवं त्वां धिनोतु ॥ १५६ ॥ खण्डस्रतबहलसधासेकसंजातजीवा पूर्वाधीतं पठन्ती झवत पायादायासखेदक्षुभितफणिफणारत्नेनिर्यत्ननिर्यच्छायामायाविधिशिरोमालिका शूलिनो वः ॥ १४७ ॥ पतङ्गद्युतिमुदितवियाहिनीचक्रवाकम्। अभ्रान्ताभ्रान्तचूडा'गणाः
तुहिनकरकरानीकैनालीकनालच्छेदामोदानुधावद्रुधिरमिव संध्याताण्डवडम्बरप्रणयिनो देवस्य चण्डीपतेभ्रष्टापीड- खगे धूर्जटेस्ताण्डवं नः ॥ १५७ ॥ उच्चैरुत्तालखेलद्भुजवनविशीर्णमुण्डचयनव्यग्रा गणाः पान्तु वः । यैरौत्सुक्यवशी- पवनोद्भूतशैलौघपातस्फारोदश्चत्पयोधिप्रकटितमुकुटवर्धनीकृतैग्रहगणादाही गृहीते हठात्सूर्याचन्द्रमसोर्मिथः स्मित- | संगमानि। जीयासुस्ताण्डवानि स्फुटविकटजटांकोटिसंघट्टभू. वतोर्जातं करास्फालनम् ॥ १४८ ॥
रिभ्रश्यन्नक्षत्रचक्रव्यवसितसुमनोवृष्टिपातानि शंभोः॥१५८॥ नन्दी
देवस्त्रैगुण्यभेदात्सृजति वितनुते संहरत्येष लोकानस्यैव कण्ठालंकारघण्टाघणघणरणिताध्मातरोःकटाहः कण्ठे- | व्यापिनीभिस्तनुभिरपि जगद्याप्तमष्टाभिरेव । वन्द्यो नाकालाधिरोहोचितघनसुभगंभावुकस्निग्धपृष्ठः । साक्षाद्धर्मो सेति पश्यन्निव चरणगतः पातु पुष्पाञ्जलिर्वः शंभोत्यावपुष्मान् धवलककुदनिधूतकैलासकूटः कूटस्थो वः ककुद्मा- | वतारे वलयमणिफणाफूत्कृतैर्विप्रकीर्णः ॥ १५९ ॥ चञ्चनिबिडतरतमःस्तोमतृण्यां वितण्यात् ॥ १४९॥ द्देवेन्द्रकुट्यश्चलितदशदिशाकीर्णकोटीरकोट्यः संगायत्स्वर्व___ ताण्डवम्
धूट्यः सरभसविनमसिद्धगन्धर्वधाट्यः । विश्लिष्यचर्मपट्यो देवा दिक्पतयः प्रयात परतः खं मुश्चताम्भोमुचः | विगलितशतपत्रासनोद्यत्करोट्ययुट्यत्कैलासतव्यस्त्रिपुरविजपातालं व्रज मेदिनि प्रविशत क्षोणीतलं भूधराः । ब्रह्मन्न- | यिनः पान्तु मामा ट्यः ॥ १६०॥ नय दूरमात्मभुवनं नाथस्य नो नृत्यतः शंभोः संकटमे
अर्धनारीश्वरः तदित्यवतु वः प्रोत्सारणा नन्दिनः ॥ १५० ॥ दोर्दण्ड- | मन्दारमालालुलितालकायै कपालमालाङ्कितशेखराय । द्वयलीलया चलगिरिभ्राम्यत्तदुच्चैरवध्वानोगीतजगद्रमत्पद- दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः भरालोलत्फणाय्योरगम् । भृङ्गापिङ्गजटाटवीपरिसरोद- शिवाय ॥ १६१ ॥ एकः स्तनस्तुगतरः परस्य वार्तामिव योर्मिमालाचलच्चन्द्र चारु महेश्वरस्य भवतां निःश्रेयसे
१ इन्द्रेण. २ वज्रम्. ३ पृथिव्याः . ४ यथेष्ट क्षेपणैः. ५ अतिकाताण्डवम् ॥ १५१ ॥ संध्याताण्डवडम्बरव्यसनिनो भर्गस्य |
न्तचतुर्दशभुवनानाम्. ६ आधारस्य पृथिव्यादेरनुरोधादनुसा१ षडाननः २ वाहनम् ; मयूर इत्यर्थः. ३ पूरित. ४ द्यावा.
रात्. ७ कणा. ८ पार्वती. ९ उचितम्. १० बर्हपतयः. ११ षडापृथिव्यौ. ५शंकरः. ६ सुभगं भवतीति तत्. ७ परिभूत. ८ निश्चलः;
ननः. १२ अकाले भवम्. १३ गर्जितम्. १४ क्षुब्धचेतसः मेघनिर्विकारतया चिरजीवीत्यर्थः. ९ अशाननिवहः, १० तृणसमूहः.
निर्घोषभ्रान्त्येति भावः. १५ अनायासम्. १६ सुरसरित्. १७ बाणः११ खादतु. १२ मेघा १३ सानुनयनिर्देश
२८ ताण्डवप्राचण्ड्यम्.