________________
शिवः, पार्वती
प्रष्टुमगान्मुखाग्रम् । यस्याः प्रियार्धस्थितिमुद्वहन्त्याः अङ्कनिलीनगजाननशङ्कोकुलबाहुलेयहँतवसनौ । सस्मितहरसा पातु वः पर्वतराजपुत्री ॥ १६२ ॥ यस्योपवीत- करकलितौ हिमगिरितनयास्तनौ जयतः ॥ १०॥ कण्ठोगुण एव फणावृतैकवक्षोरुहः कुचपटीयति वामभागे । चितोऽपि हुंकृतिमात्रनिरस्तः पँदान्तिके पतितः । यस्याश्चतस्मै ममास्तु तमसामवसानसीम्ने चन्द्रार्धमौलिशिरसे म- न्द्रशिखः स्मरभल्लनिभो जयति सा चण्डी ॥११॥ विरश्चिहसे नमस्या ॥ १६३ ॥ खेदावामकुच्चमण्डनपत्रभङ्ग- | नारायणवन्दनीयो मानं विनेतुं गिरिशोऽपि यस्याः । कृपासंशोषिदक्षिणकराङ्गुलिभस्मरेणुः । स्त्रीपुंनपुंसकपदव्यति- कटाक्षेण निरीक्षणानि व्यपेक्षते सावतु वो भवानी ॥ १२॥ लङ्गिनी वः शंभोस्तनुः सुखयतु प्रकृतिश्चतुर्थी ॥ १६४ शिरसि धृतसरापगे स्मरारावरुणमुखेन्दरुचिर्गिरीन्द्रपत्री। संभोगानतिरिच्यमानविभवो यद्विप्रलम्भो रसस्तद्दिव्यं मि- | अथ चरणयुगानते स्वकान्ते मितसरसा भवतोऽस्तु थुनं परस्परपरिस्यूतं नमस्कुर्महे । एकस्याः प्रतिबिम्बसंभृत- भूतिहेतुः ॥ १३ ॥ तद्वः प्रमाष्टुं विपदः प्रणतार्तिहच्या विपर्यासे मुहुर्दपणे सव्याङ्गस्थितिकौतुकं शमयति स्वामी न्यस्तं पदं महिषमूर्धनि चण्डिकायाः । वैरी यदीयनखरांशुस यत्रापरः ॥ १६५॥ आश्लेषाधरबिम्बचुम्बनसुखालाप- परीतशङ्गः शक्रायुधाङ्कितनवाम्बुधरप्रभोऽभूत् ॥ १४ ॥ स्मितान्यासतां दूरे तावदिदं मिथो न सुलभं जातं मुखा- श्रुत्वा षडाननजनुर्मुदितान्तरेण पञ्चाननेन सहसा चतुलोकनम् । इत्थं व्यर्थकृतैकदेहघटनोपन्यासयोरावयोः केयं | राननाय । शार्दूलचर्म भुजगाभरणं सभस्म दत्तं निप्रेमविडम्बनेत्यवतु वः मेरोऽर्धनारीश्वरः ॥ १६६ ॥ शम्य गिरिजाहसितं पुनातु ॥ १५ ॥ पञ्चास्यपञ्चस्वच्छन्दैकस्तनश्रीरुभयदलमिलन्मौलिचन्द्रः फणीन्द्रप्राची- दशनेत्रपिधानदक्षा दाक्षायणीमृदुकराः कृतिनः पुनन्तु । नौवीतवाही सुखयतु भगवानर्धनारीश्वरो वः । यस्यार्धे द्वौ वल्लकी कथमकेति च वादयन्तावष्टादशोऽपि घटयन्स्तुतिविश्वदाहव्यसनविसृमरज्योतिरर्धे कृपोद्यद्बाष्पं चान्योन्य- मौनमुद्राम् ॥ १६ ॥ आनन्दमन्थरपुरंदरमुक्तमाल्यं मौलौ वेगप्रहतिसिमसिमाकारि चक्षुस्तृतीयम् ॥ १६७॥ | हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु वो विजयाय
| मञ्जु मञ्जीरशिञ्जितमनोहरमम्बिकायाः ॥ १७ ॥ ब्रह्मादयोपार्वती
ऽपि यदपाङ्गतरङ्गभङ्गया सृष्टिस्थितिप्रलयकारणतां व्रजन्ति । हरकण्ठग्रहानन्दमीलिताक्षी नमाम्युमाम् । कालकूट
लावण्यवारिनिधिवीचिपरिप्लुतायै तस्यै नमोऽस्तु सततं विषस्पर्शजातमूर्छागमामिव ॥ १ ॥ पार्वतीमोषधीमेका
हरवल्लभायै ॥ १८ ॥ ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठप्रेडमपर्णी मृगयामहे । शली हालाहलं पीत्वा यया मुंत्युंजयो
न्नखांशुचयसंवलितोऽम्बिकायाः। त्वां पातु मञ्जरितपल्लवकर्णऽभवत् ॥ २ ॥ अपर्णैव लता सेव्या विद्वद्भिरिति मे मतिः।
पूरलोभभ्रमद्रमरविभ्रमभृत्कटाक्षः ॥ १९॥ पौलस्त्यपीनभुजयया वृतः पुराणोऽपि स्थाणुः सूतेऽमृतं फलम् ॥३॥
संपदुदस्यमानकैलाससंभ्रमविलोलदृशः प्रियायाः। श्रेयांसि वो मृणालव्यालवलया वेणीबन्धकपर्दिनी । हरानुकारिणी पातु
| दिशतु निद्भुतकोपचिह्नमालिङ्गनोत्पुलकमासितमिन्दुमौलेः लीलया पार्वती जगत् ॥४॥.जन्मान्तरीणरमणस्याङ्गसङ्ग
| ॥ २० ॥ दिश्यान्महासुरशिरःसरसीप्सितानि प्रेङ्खन्नखासमुत्सुका । सलज्जा चान्तिके सख्याः पातु नः पार्वती
| वलिमयूखमृणालनालम् । चण्ड्याश्वलचटुलनूपुरचञ्चरीकसदा ॥५॥ तपस्वी कां गतोऽवस्थामिति मेराननाविव ।
झांकारहारि चरणाम्बुरुहद्वयं वः ॥ २१ ॥ रचयति सहसा
'| यचित्रमेतत्प्रपञ्चं प्रशमयति च तद्वत्केनचित्कौतुकेन । अविगिरिजायाः स्तनौ वन्दे भवभूतिसिताननौ ॥ ६॥ चिरमाविष्कृतप्रीतिभीतयः पान्तु वो द्विषाम् । वलयज्यारवोन्मि
दितमपरैस्तच्चण्डमुण्डादिनानादनुजदलनदक्षं शर्वसर्वस्वमश्राश्चण्ड्याः कोदण्डकृष्टयः ॥ ७॥ चण्डीजङ्घाकाण्डः शिरसा
व्यात् ॥२२॥ प्रचण्डचण्डमुण्डयोर्महाबलैकखण्डिनी ह्यनेकचरणस्पृशि प्रिये जयति । शंकरपर्यन्तजितो वीरस्तम्भः
रुण्डमुण्डयुग्रणे बलैकदायिनी । क्वचित्त्वशक्तिकारिणी रमाविस्मरस्येव ॥ ८ ॥ उन्नालनाभिपङ्करुह इव येनावभाति शंभु
लासदायिनी मुद्देऽस्तु कालिका सदा समस्तपापहारिणी॥२३॥ रपि । जयति पुरुषायितायास्तदाननं शैलकन्यायाः॥ ९॥ | १ स्तनयोः कुम्भिकुम्भसाम्यादिति भावः. २ कथं मां विहायै
नमेव संगोप्य बहुकालं स्तन्यं प्रयच्छतीति धियेति भावः. ३ कार्ति१ कबुकीभवति. २ यज्ञोपवीतम्. ३ प्रसारी. ४ पर्वतसंबन्धिनीम् ; केयः. ४ गजानननिर्णयार्थमिति भाव: ५ आलिङ्गना)ऽपि%B पक्षे,-पर्वतपुत्रीम्. ५ पर्णरहिताम् ; पक्षे, एतन्नाम्नी पार्वतीम्. | पक्षे,-अर्धचन्द्राकारतया कण्ठलक्ष्ययोग्योऽपि. ६ न तु करतर्जना६ शूलरोगवान् ; पक्षे,-त्रिशूलधारी. ७ मृत्युनाशकः; पक्षे,-एत-| | दिना; पक्षे, बाणादिना. ७ प्रणामार्थमिति भावः; पक्षे,-वेगवनाम्ना प्रसिद्धः शिवः. ८ स्वतः सुखविशेषजनकतया तुच्छविषयपरा- | शादिति भावः. ८ हस्तविन्यासविशेषः. ९ इन्दुमौलेः प्रियायाः मुखस्याप्येतादृश्यवस्थासंपादनादिति भावः
। पार्वत्याः. १० शर्वस्य शिवस्य सर्वस्वं पार्वतीरूपम्।